एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ककुभा- मूर्छन। गान्धारग्रामे सप्तमी (आ) रि ग म प ध नि स. (अव) स नि ध प म गरि. सुपाषताङ्गीरसमण्डिताङ्गीविवाननाचम्पकदामयुक्त। कटाक्षिणी स्यात्परभावचिवादानेन युक्ताककुभामनोज्ञा॥ दामोदरः मालवकौशिकभार्या । कक्षमूलहृतः सर्पशीर्षः कक्ष्भागे तियैग्बद्धस्तु कक्ष्कः । सर्पशीर्षः कक्षभागे कक्ष्मूलप्रदर्शने । कङ्कालय्-वाद्यम् कुिरितैर्मूर्छनासंज्ञैः कर्तरीक्षितयेन च । युकं क्रैः क्रमादेमिः कङ्काळे कथितं बुधैः । कल्लमलिनी विधाय रन्भ्रं तद्गर्भ पिधानं तत्र दापयेत् । त्रयोदशाङ्गुलेिमेितां दण्डपुच्छलु र्दीर्घेतः । तत्र सप्ताङ्गुलं द्वैश्यैमुन्नतं च षडङ्गुलम् । सारीगृह्णमेिति प्रोक्तं त्रिश्रेणीकलितं च तत् । तत्पश्चात्पुच्छ इत्युक्त स षड्डुलंदैष्र्यभाक्। मत्स्यपुच्छाकृतिर्वक्रो नानासुभरणान्वितः ॥ मोटिन्यः पञ्च कर्तव्यास्ताश्च स्युः सारिकाभिधाः । तासां बेिलन्नर्थे कायै दक्षिणे वामतो द्वयम् । दृण्डान्तेंकलेिकान्यस्य तन्त्रीणां तत्र संस्थितिः । शिरो गभै: पिधातव्या चर्मणा कोमलेन च । पित्तलेनातिशुभ्रेण तस्योपरि निवेशयेत् । अहुल्योर्खा मर्कारकां पञ्चरेखान्वितां पुनः । दृश्ारन्ध्रेषु पञ्चाधः पट्टसूत्रवेिनिर्मिताः । क्षिपेत्प्रतिदशास्तासु बन्नीयात्तन्त्रिकाकृतिः । छागवालोद्भवां मन्द्रे मध्ये चैवाथ पट्टजाम् ॥ तन्त्रीद्वर्थी समगुणां सह तां तारकं न्यसेत्। तारात्परं न्यसेत्तन्त्रीं सूक्ष्मां तां मध्यमां विदुः । एता यथाक्रर्म स्थाप्या क्रोडान्मकरिकोपरि । एवंविधायां कच्छप्यां विविधाः करसारणाः । ताः परस्परया ज्ञेयाः तद्ज्ञानामुपदेशात: । एषा मनोहरा तीणा दार्वस्याः खदिरादिकम् ॥ নাহাসা: कच्छोली-रागः षडूजांशा मध्यमन्यासा कूटतानसमाश्रया गान्धारधैवतत्यक्ता शुद्धमध्या तु मूर्छना ॥ कच्छली नाम विख्याता वीरे सा विनियुज्यते जगदैक: कश्विनी-श्रुतिः धैवतस्य द्वितीया श्रुतिः। इनुमन्मतेऽष्टादशैव श्रुतय: । अत्रमते धैवतो द्विश्रुतिः। कल्चुकमोक्षः-शृङ्गराङ्गम्। कूर्पसकविभूषादित्यागः कञ्चुकमोक्षः । भोजः कञ्जमालिनी--मेलरागः (धीरशङ्कराभरणमेल्जन्य:) (आ) स रेि स ग म प म ध नेि स. (अव) स नि ध म ग रि स.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/67&oldid=157863" इत्यस्माद् प्रतिप्राप्तम्