एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकटिं दृक्षेिणाङ्गं च नामेितं भ्रामयेद्यदा । वामावर्तनतः सा म्यात्कटिन्छिन्नभ्रमिस्नदा ! कटिभ्रान्तम्–करणम् विधाय क्षेिणं सूर्ची वामपादं प्रसारितम् । पादं पार्श्व क्षिपन्पृष्टे परावृतेन कर्मणा ॥ कटिमारेचयेद्यद्वा बाह्यतो भ्रमरीं दधन । इतिौ प्रयोगतः कुर्याद्वयावृत्तपरिवर्तितौ । यत्रान्ते चतुरस्रं च कटिभ्रान्तं पतन्ति तत् । परिक्रमगतीनां तत्तारेषु यतिपूरणे ॥ वेद ۴ कॉटरचक: सर्वतो भ्रमणात्कट्याः कथितः कटिरेचकः । कटीरपट: न्द्रं कौसुंभवरूं च हैरण्यद्रवलिप्तकम । चतुस्ताले तु विस्तीर्णै रुद्रतालायते तथा । द्वधङ्गुले कुञ्चितं मध्ये कटीरपटलक्षणम् । कृत्वाक्षिप्तामतिक्रान्तां चारीं चाथ कराधुभौ । स्वस्तिकीकृत्य नाभौ तु दक्षिणे खटकामुखम् ॥ अर्धचन्द्रपर्र कट्य(ट्यां) कुर्यात्पार्थे तु सन्नतम्। एकमुद्वाहितन्त्वन्यदेवमङ्गान्तरैरपि । आवृतिर्वैष्णवें स्थानं यत्र तत्स्यात्कटीसमम् । सूत्रधारेण तद्योज्यं जजैरस्यामिमन्त्रणे । সন্তীৰ্ব্ব: कटुवा-वाद्यविशेषः एकविशाहुलायामा सप्ताहुलमिता मुखे। बीजद्वारुमर्यी कार्या समाङ्गी मुखमध्ययोः । संहृत:यङ्गुलापीने बलये वह्निनिर्मिते। नवाङ्गुलान्तरे वृते सप्तरन्ध्रसमन्विते ॥ कवलेन पिनद्वास्ये स्थूलतन्त्रीसुयन्त्रिते। मन्वनालिप्रकोणाभ्यां कटुवां वाद्येत्सुधीः । क्रेङ्करस्तत्र मुख्यः स्याहेबतास्तोभहेतवे । अन्ये पाटाः प्रयोक्तव्याः पटहे ये प्रकीर्तिताः । । सोमेश्वरः | | कण्ठरेचकः मत्स्यकूर्मवराहाश्व नृसिंहो वामनस्ततः । रामो रामश्व रामश्व बौद्ध कल्की भवन्यमी । दृशावतारविज्ञैश्च वेिंद्रैरान्धैः कृतश्रमैः । नृत्यन्ते सह पेरण्या दृग्भिदा कोविदैर्भुवम्॥ बङ्गाली कट्टरं कामं कटुरं च परस्परी । योगिनी मतवाली च कोलकट्टरमेव च ॥ गोपालशुकमातङ्गी लास्यानि कट्टराणि च । दरवेशकट्टरं पाशकट्टरं पारसी तदा । रवौलवोर्वीकट्टरे च सुल्तानीरासकट्ररे । रुखी मोहनमाले च पेरणीकट्टरं तथा ॥ फेिरङ्गीकट्टर्र पश्चासिघणाख्र्य च कट्टरप्। मालवी गारुडी मुण्डी कट्टराणि ततः पुनः । सबलं गुज्जरी राधाजम्मीकट्टरमेव च । चटकीकट्टरं भिल्लीकट्टरं वीरकट्टरम्॥ मोहिनीकट्टरं भस्मासुरनर्तनकटूरम् । शिलेिन्ध्रीकट्टरं पश्वाद्रावणस्य च कट्टरम् ॥ भीमकट्टरमेवं च पञ्चाशत्कट्टराणि वै । एतन्मध्ये प्रसिद्धानां लक्षणे व्याहरामहे ॥ बैड्ः नृत्तरत्नाकरे कट्टरान्तराणेि सूचेितानि वर्तन्ते। कठारिसाळुवः-देशीतलिः चठारिसाळुवे बिन्द्वोर्मध्येऽन्तस्य त्रिदौ छ्रुतौ। ο ξ ο ο ο ξ ο गोपतेिधः कठोरम्-दर्शनम् कठोरं स्याद्यतु दृढं सबाष्पं चाप्यबाष्पवत्। वेमः कडाडम्-शारीरमेदः त्रिषु स्थानेषु मधुरं कडाडं परिकीर्तितम्। पार्श्वदेवः (आ) स रेि ग प ध नि-स. (अव) स नि ध म ग-स. कण्ठरेचक: तिर्येग्भ्रान्तिरथो यः स्यात्कण्ठस्य विधुतम्रमः। स कण्ठरेचकः प्रोक्तः कण्ठरेचककोविदैः । अशोकः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/68&oldid=157864" इत्यस्माद् प्रतिप्राप्तम्