एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कत्रग्र-देशीनृतम् (उड्डयाङ्गम्) ऋर्तरीशब्दसंभवोऽयं कनिष्टाब्दः । मण्डलॆ प्रथमं कृत्वा दक्षपार्श्वे पताककः । शेिखरो दृदेि वाम: स्याङ्गारुडॆ वामपार्श्वेकं । प्रसारितपताकोऽग्रे मण्डले पुरत: स्थितः । प्रसारितपताकः स्याच्छिखरलु हृदि स्थितः॥ प्रष्टेऽङ्गवलने सव्यः प्रसारितपताककः । तत्रापि मण्डलं कार्ये वामे गारुडमाचरेन् । हृदये शिखरो दक्षो वामोऽद्मे स्यात्पताककः । हृदये शिखरद्वन्द्वं सम्मुखं म्वस्तिके स्थितिः । विपर्यासत्पुरो हस्तः प्रसारितपताकका । स्वस्तिकं वलेितं यत्र विपर्यासेन कर्तरी । तिरिपभ्रमरी चान्ते कर्तर्मुडुपमीरितम् । कथा-श्रव्यकाव्यम् या नियमितगतिभाषा दिव्यादिव्योभयेतिवृत्तवती । कादम्बरीव लीलावतीव वा सा कथा कथेिता । দী {जः लीलावती प्राकृतकाव्यम् । लीलावतीशालेिवाहनयोर्विवाहोऽत्र वस्तु । कथाशरीराश्रयः कथाशरीरसंविधानभेदा पञ्च। यथा-() इतिह्युम्लाश्रयम्, (२)कथाश्रयम्, (३)उत्पाग्नेतिवृत्तम, (४) अनुत्पायेतिवृत्तम्, (५) प्रतिसंस्कार्येतिवृत्तम्, इति । ोज

  1. त्रः

कथाश्रयम्र-कथाशरीरम् बृहत्कथादिप्रतिपन्नप्रख्यातोदात्तनायकचरितविषयतामपि महाआब्यादेः प्रबन्धस्याभिधते। यथा-वत्सेश्वरचरितम् उदयनोद्द्यः মাসঃ कथोद्धात:-आमुखङ्गम्। सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा । गृहीत्वा प्रविशेद्वाक्यं कथोद्घातस्स कीर्तितः । भरतः वाक्यमिति। द्वीपादन्यस्मादित्यादि (रत्नावली) । वाक्यार्थ यथा "तिमानिरुद्धे पीताम्बरगुरुशक्त्येत्यादि। केवलमत्र वीथ्यङ्गनिबद्धम् । कथा-काव्यार्थरूपा । ऊध्र्वमेव हन्यते गम्यते तत्रेतेि कथोद्भूतः । अभिनवगुप्ताः कनकाम्बरी-मेलरागः (कनकाङ्गीमेलजन्यः) (आ) स रि ग म प ध स. (अव) स नि ध प म ग रि स. कनिष्ठासारितम्—गीतम् - अस्य लक्ष्णं आसारितसामान्यलक्षणे उक्तम् । यथातस्मिन् चश्चत्पुटस्ताल: । पातस्तु ३ाताशतेति । ततो द्वावृत्तरौ । इति वयस्ताला यथाक्षराणेि । तेषामन्ते कुतः सन्निपातयुक्तः j कर्तव्यः कन्दः--देशीताल: कन्दी रो द्रौ गतौ तथा ऽ । ऽ ० ० ऽ ऽ ऽ । मदनः कन्दः-प्रबन्धः कर्णाटाद्विपदै: पाटैनैद्धः कन्द उर्दीरितः। अस्मिन्वीररसे गेयमाभोगोऽन्यपदैस्तथा । न्यासः पाटैश्च कर्तव्यः सद्वा श्रुतिमनोरमैः । अझै यगणाः स्कन्धे नौ जजो युजि तु जो नलधौ यौ। ਬੈ। कन्दरप्रियः-मेलरागः (हृाटिकाम्बरीमेल्जन्यः) (आ) स रेि ग म प ध नि स. (अव) स नि ध प नि प म रि स. कन्दर्पः-रागः कन्दपैस्स तु विज्ञेयो निगाल्पो हि समस्वरः । कपञ्चमरबोन्यासस्थगन्धारकोपन्यासस्त्वृषभीश्वपञ्चमरवः पूर्णस्रूरैस्सप्तभिः। गान्धारोत्तरपञ्चमीतनुभवः शृङ्गारसंर्दीपकः कन्दपैः कुसुमेषु दैवतयुतो रागोतमः कीर्तितः । নানয়: | महांशपञ्चमो ह्यश्वर्षभपञ्चमकस्वरः। गान्धारपञ्चमीजातः कन्दर्पोऽन्यस्तगध्वनिः॥ कश्यपः कन्दर्पः-देशीतालः कन्दर्षे तु द्रुतद्वन्द्वमेकं लघु गुरुद्वयम् ।। ० ० । ऽ ऽ वेमः द्रतद्वयं यकारश्च कन्दपेः परिकीर्तितः। से रीग मा सारी. कन्दर्प एव परिक्रम इते केविन्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/69&oldid=157865" इत्यस्माद् प्रतिप्राप्तम्