एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • कपर्दिनी

জযা ९लावलादर्शितवत्सराजस्योक्ता यथा सागरिका प्रसिद्धः । या माधवस्यापेि च माधवी सा अन्य स्थ कन्या मदयन्धिका च ॥ नागानन्दे च जीमूतवाहनस्यापि नायिका । यथा मलयवत्येवमन्या कन्यापि दीक्ष्यताम्॥ नीश्छंश्छः খলমছিলে: मृगशीर्षाभिधी हस्तौ परस्परमुखीकृतौ।; कन्याराझिविवेकार्थे युज्यते नयवेदिभिः । कपटयू-लक्षणम् छलयुक्य त्वन्येषामभिसन्धानाभिभाषर्क कपटम्। द्वित्रिप्रयोगयुक्ौ विज्ञेयं कपटसङ्घातः । মৰল: _ व्याजप्रयोगेणाभिसन्धानं वञ्चना । अभिभावकं तिरस्कारकं छलॊकॆया कथितस्यार्थस्यान्यथाप्रहणं अपळापो वा कपटम् । तस्य सङ्घातो लक्षणम्.। कपटो वस्तुक्कमात्, दैवात्, शत्रोर्बा समुद्भूतः । अन्ये पठन्ति यत्र सङ्कीर्तयन्ोषं गुणमर्थेन योजयेत् । गुणातिपाताद्दोषं वा गर्हणं नाम तद्भवेत् ॥ সঙ্গর মলে: तििवधमपि वागुपचारसामान्यान् छलमत्र स्वीकृतम्। अभिनयः স্বাস্তানস্-ে छलयुक्त्या यदान्येषां मत्वा नायकभावनम् । द्वित्रिप्रयोगयुक्तेन ज्ञेयं कपटसंहितम् ॥ মত্বরঃ স্কৃতে:—ব্রান্সান্তরাং: रावणस्य कुष्ठपतिवेषेण रामवचनाय सीतापहारः । - t कपर्दिनी–मूर्छन | - - 弯 | - 霹 iడా शुद्धजातिभुवां लक्ष्म कपालानां ब्रवीम्यथ । यद्यया जन्यते जाया कपालं तत्र चेष्यते । रागस्तजातिवर्येषा राजराजस्य सम्मतिः ॥ कपालघूर्णनम्–उत्छुतिकरणम् लोभडीमलगं यद्वा विधाय धरणीतलम् । शृढैव शिरसा यत्र परिवृतिं करोति चेत् । कपालघूर्णनं नाम करणे तत्प्रचक्षते ॥ बेम: 'कपालचूर्णमित्युक्तं यदन्यैस्तन्न शोभनम् । कपालोत्पत्तिःभिक्षाटवेषेण पिनाकिना प्राग्गीतासु षाड्जीप्रमुखासु तासु। तत्तादृशो यद्रसपाद्वश्याद् द्रवीभवत् तन्मुकुटीसुधांशोः । निष्यन्दमानामृतजातजीवतद्भूषणत्रह्मकपालकानि । यस्मादगायन्ननुसृत्यगीतिं तां शांभवीं तेन कपालसंज्ञाम्॥ एतानि गीतानि परं भजन्तीत्युर्दीरयन्यत्र मतङ्गमुख्याः । অস্তুনাথঃ संप्रति जातिशरीरान्तर्भूततया कपालपाणिकयोः। मुनिवचनालोचनया यमेव तल्लक्ष्णं निबध्नीमः । रागोत्पत्तिनिदानं शुद्धा विकृताश्च जातयोऽव यथा । अनयोरपि कारणता प्रतिपत्तव्या तथा तद्धै: ॥ सप्तस्वेव कपालं जातिषु शुद्वासु दर्शितं मुनिना शुद्धविकृतासु चाष्टादशसु पुनः पाणिका ज्ञेया ॥ अत्न च यद्यपि कपालं त्रयोदशकलत्वं मुनिना । तथाप्ये | एव लेिख्यन्ते । यथातथैव लोकेऽप्रसिद्धत्वात् , अदृष्टफलहेतुत्वाच ॥ - মান্য: कपालोत्लेनम्– पाष्र्णिमेकैकपादस्य कटौ पर्यायतो न्यसेन्। अर्धचन्द्रकरौ मध्ये न्यस्य यत्स्यात्कपालकम् ॥ i नाट्यदर्पणे । कपित्थः---हृतः अङ्कुष्ठाग्रेण लग्नाम्रा तर्जनी शिखरख चेन्। कपित्थस्स्यात्तदा कार्यो धारणे कुन्तवघ्नयोः । चक्रचापगदादेश्व शराकर्षादिकर्मणि । जन्योन्यंकायैवेिषयौ कपित्थशिखरौ कवेित् । उययिनः शाई

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/70&oldid=157867" इत्यस्माद् प्रतिप्राप्तम्