एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपिता पतितोत्पतितौ पाष्पीं यस्यासौ कम्पितो मतः । गमने कान्दिशीकानां नीचानां च परिक्रमे ॥ नतोन्नतैौ मुहुः पार्श्वो यस्यासैौ कम्पितो मतः । कपित:–कपोल; स्फुरित: कम्पितः कोपे प्रमोदे च विधीयते । सुरितै कम्पितै त्यार्ता कपोलै रोषइर्षयो। सुवेपितै कम्पितै चरोमहर्षेपु निर्देिशेत्। वे: क्षेिप्रद्दुः সুপ্তিরুপঃ बॅमः -श्वासः बुधैरुतः कम्पितः सुरतेऽनिलः । --कटी यातायातैस्त्रिरइचीनै: वेलिीत: कृ*िपता मता । नीचवामनकुब्जानां गतानुकरणेष्वियम्tी कम्पिता-जङ्घ कम्पं स्यादूननं त्रासे गधैरीणां च वादने॥ উয়াল: रेविता स्पिता ज्ञेया ऋम्पिता इीतवेपथॆौ । सोमेश्वरः किम्पिता--वेशे गतिः वैशस्याधरपर्यन्तनिहितस्य प्रकम्पनन्। गतिः स्यात्कम्पिता वर्णाळङ्कुरोित्पत्तिकारिणी ॥ कम्पिता कम्पनादुक्त वंशस्याधरगस्य तु । वर्णालङ्कारनिष्पत्त्यै प्रयोगोऽस्याः प्रदर्शितः । –वैशेऽङ्गुलिगतिः यत्र प्रपूरणे वंशमधरखें प्रकम्पयेत्। कम्पिता सा गतिः प्रोक्ता वर्णाळङ्कारग्ामिनी । विशासिल६ कम्पिता-वीणासारणा कम्रिकायाः कम्पनेन खर्स्थानेधु कपिता । वेम्: স্ক্রনল্প ক্তমস: कम्बलेोत्पत्तिः जातेराश्रित्य पञ्चम्याः फणीन्द्र: केिल कम्बलः । सगा यलुरैतानेि चन्द्रभूषामणेः पुरः । तन्नाम्नैव प्रसिद्धानेि गीयन्ते गीतवेदिभिः ॥ कम्बुज:- गीतालङ्कारः (रासकमेदः) राजविनोदताले स्याद्गुरुद्वन्द्वमथ पुतः। रासकः कम्बुजस्तेन गीयते गायकोत्तमैः। अयं शब्दः कञ्चुक इत्यन्यत्र पठितः । किम्भरीतेि:- रागः । षाडवा ककुभोद्भूता धझन्याससवर्जिता। मध्यमेन निषादेन वेिहेितान्ढ़ीलनक्रमा ॥ श्रृङ्गरे विप्रलम्भाख्थे गातव्य कम्भरीतिका । जगदेक्ाः कम्भावतीरागध्यानम्. कम्भावती स्यात्सुखदा रसज्ञा सौन्दर्यलावण्यविभूषिताङ्गी। गानप्रिया कोकिलतुल्यनादा प्रियंवदा कौशिकरागिणीयम्॥ ६ामोद्रः वासी वसाना शरदिन्दुशुभ्रं विरिञ्चिदेवी परिकीर्तनीया । कुन्दावनिन्या चतुराननस्य कम्भावती लब्धसमृद्धसेवा ॥ संर्गीतसरणि : संगीतसारः कम्भावतीवेलावली- उपाङ्गरागः त्यक्तसान्दोलितविमा ज्ञेया कम्भावती शुचौ । शुचौ - शृङ्करे ॥ মল্লাম্বন: कम्माच्– (कमास्) मेलाग: (हकिम्भोजी मेलजन्यः) (आ) स म ग म प ध नेि स · : (अव) स नि ध प म ग मा गरि स. कम्रा- तालवाद्यम्. वेणूद्भव खादिरकाष्ठनं वा गुलद्वयं विस्तरतो हि दैध्यें। मध्यस्यपिण्डतिल कश्निकाणां चतुष्टये इळक्ष्णवमे यथास्यात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/72&oldid=157869" इत्यस्माद् प्रतिप्राप्तम्