एतत् पृष्ठम् अपरिष्कृतम् अस्ति

线 ೫೪ * सम्मुखे तेन बध्नीयान्मध्ये मत्स्याकृतिर्यथा । कच्छयावेष्टयेत्प्रान्तं शेषं स्कन्धक्र्टौ न्यसेत् ।। करटा सा विनिर्दिष्ट कुडुपद्वयवादिनी । ककारश्च रकारश्च टकारो रेफमस्तकः । उत्सवे च विवाहे च यात्रायां नृपमन्दिरे । इत्यादि सर्वकार्येषु करटा विनियुज्यते ॥ करणम्– चर्मविशेषः करणं नाम षण्मासमृतवत्सस्य चमै च । षण्मासिक्यां मृतो वत्सस्तचर्मकरणं स्मृतम् । नश्श्ः करणम् करणं नाम तत्प्रोक्तं याचेष्टा पाद्योर्द्वयोः । व्यायाम एष संक्षेिप्नस्सनृत्तकरणात्पृथक् । करणमू– वीणायां ह्रतव्यापारः । करणै षड्द्वधै, रूपं, कृतप्रतिकृतं, प्रतिभेद: रूपशेष:, प्रतिछुष्का, ओघश्चेति ॥ करणं वीणयां धातुः । तस्य पञ्च भेदाः । यथा रिमितः, उच्चयः, नीरटितः, ह्राद:, अनुबन्धः, इति ॥ करणम्– मुखसन्ध्यङ्गम्। प्रकृतार्थसमारंभः करणम् । সংর: प्राकृतार्थः समारंभः कारणम् । यथा वेण्यां - गच्छाम इव भीमवाक्यम्। करणम्-प्रस्तुतकिया । । । अवसरानुगुणस्यार्थस्य प्रारंभः करणम् । अन्ये तु विपदां शमनं करणमाहुः । शमनं च आशीर्वादवचनेन अन्यथा वा ॥ सागरनन्दी कसेचितरत्नम् करधारणी-कला तथैव याधायचतेपु हस्तौ तथागताभ्यांचलचङ्ग्राभ्याम्। पद्भयामथो मूर्ध्नि करोतेि यत्र प्रागुक्तपात्रं करधारणीतेि॥ क्रभौ करभौ मलेिनैौ खच्छावरुणैौ कुञ्चितावृजू । इत्थमन्वर्थनामानैौ कथितैौ पञ्चधा बुधैः। करश्रमरिका-उलुतिकरणमू यत्र वामेन हृतेन समवष्टभ्य भूतलम् । गगनोन्मुखपादस्सम् अपसव्येन सत्वरम् । शरीरं भ्रामयेदेषा करभ्रमरिक ! तदा । क्ररेचकः त्वरया परितो भ्रान्तिर्यदा रूयार्द्धसपक्ष्योः । पर्यायेण तदा धीरैरादेिष्टः पाणिरेचकः । अथवास्यादसैौ पाणेर्विरलः प्रसृताङ्गुलेः। अङ्गुष्टैर्ङ्गुलीभिश्च वेिरळ प्रस्तैर्भ्रमः । तेिरश्वीनोऽथवा हँसपक्ष्यो: करयोस्तु सः॥ परितो रेचेितो यद्वा पर्यायेण विनिर्मितः । कथितो विप्रदासेन विदुषां कररेचकः । कररेवितरत्नम्न-चालक: प्रसार्यै पाइर्वयोः पार्श्वे प्रसृतैौ पुरतस्ततः। तत्रैव स्वस्तिकीकृत्य पर्यायात्पार्श्वेयोर्द्वयोः । ततश्व वालव्यजनचालकस्य क्रियान्वितौ। वर्तनाखस्तिकं कृत्वा ततो भूतलसम्मुखैौ ॥ मण्डलाकारमुद्रत्य ततश्व पतितावथ । किरौ कृत्वा तयोरेकं भ्रमयेदंसदेशतः ॥ लीलया चालयेदन्यं पार्श्वतो रथचक्रवत्। ततइच करमेकैकमुत्सार्य सरलात्मना। मलभत्.टिपयेन्तं वामदक्षिणपार्श्वयोः ll पतितोत्पतितौ कृत्वा ततस्तौ खस्तिकीकृतौ । নদামঙ্ক:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/73&oldid=157870" इत्यस्माद् प्रतिप्राप्तम्