एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ক্ষা चतुर्था। पौरुषाश्रयः स्त्रीपुरुपयोबिंपये स्त्रीपुरुषाभ्यांकृत इति चतुर्था। देशाश्रयो दिव्यमानुष इति ? कालाश्रयस्तु इहान्योभयजन्मसङ्गम इत्यादि । अथास्यैव (करुणस्य) विभावानुभावव्यभिचारिसंयोगः प्रयोगतोऽभिधीयते । अनुभावा उदाहरिष्यन्ते । ते च मुखप्रतिमुखगभैबिमईनिर्वहणेषु प्रत्येकं पोडश-इत्येवमशीतिर्यथाक्रम: प्रतिपाद्यन्ते । यथा-- तत्र व्यसनाभिघातः, अङ्गाभिभव:, चेष्टसंमीलनं, मेीह्समावेशः,चेतनाप्रत्यागमः, मूर्छाविच्छेदृः,शोकप्रत्यग्रता, शोकावेगः, दुःखनिर्यातनं, दुःखावसादः, दुःखसन्दीपनं, दुःखव्याहारः, दु:खातिवाह्नं, बाष्पमोक्ष:, अवस्थानुभवः, अवस्थान्तरावेश:, इति मुखे षोडशानुभावाः परिदेवनं, अनुशोचनं, गुणसंस्मरणे, स्वभाग्यगर्हृणं, विलापः, प्रलापः, प्रविलापः, अात्मनिन्दा, हृदृश्योपालम्भः, जीवितजुगुप्सा, दॆवाधिकारः, शीक्ोन्मादृ:, दुःखसंभेद:, सहायापेक्ष्णै, सह्वायानुर्नीतिरिति पेोडश प्रतिमुखेऽनुभावः । सुहृत्परिवेदर्ने, सुहृत्प्रलाप, परिजनानुझोचनै परिजनाक्रन्दृः, गुरूपरोधनॆ, गुरुजनविलापः, सहायाक्रन्दनं, सह्वायाभ्युपपत्तिः, सहायाभाषर्ण, सहायप्रश्न:, साह्साग्रहः, मर्णाभिनिवेशः, सह्याभ्यर्थनॆ. सह्ायशिक्ष्ा, मरणेोपक्रमः, मरणाध्यवसायः, इति गर्भे षोडशानुभावाः। समाइवासनं, उद्भूर्षणे, प्रतिवोधनं, उत्साहनं, अनुकम्पनं, विरुंभर्ण, प्रलोभनं, उपपत्तिदर्शनं, प्रदवासनं, प्रत्यायनं, आप्यायनं, तन्मतव्यापेक्षः, भयोपदर्शनं, उपालम्भनं, प्रतिकोपः, इति विमर्शे षोडशानुभावाः। मरणाध्यवसाय: विद्रव: ३ोक्तितिरस्कार: शेीक४धव। शोकविनोदः तपस्योद्वेगः द्वैव त्रिकालदृष्टदशैनं तदुपदेश: सद्दायस्वीकरणे तदध्यवसायः प्रत्यूहुप्रशमर्न प्रत्याशानुबन्धः समयप्रतीक्ष्ा सैंविधानकप्रकारः प्रत्युज्जीवनं पुनः समागमःइति निर्वहृणे षोडशानुभावाः । भोजः लक्षणेदाहरणनि श्रृङ्गारप्रकाशे द्रष्टव्यानि। करुणम्-शीतगुणः प्रेमोद्दीपपदप्रायॆ श्रृङ्गाररसभूषितम्। करुणाकाकुसेंयुक्तं करुणे विरहृप्रियम् । सोमेश्वरः करुणा-दृष्टिः मन्युमन्थरतारा च पतितोध्र्वपुटा तथा। घोणाग्रदायिनी दृष्टिः करुणा करुणे रसे ॥ सोमें कर्णाटकसारङ्ग भरतार्णवसंप्रेोतं शुकतुण्डाभिधे करे । सर्वाङ्गल्यः कुञ्चितास्युः कर्कटे स्यात्तु कर्कटः । সঞ্জাৰ: कणेपूर्णेह्त: उभयेो: करयोर्मूले कपित्थाख्यकरौं यदि । कणपूर्णाभिधानोऽयं निश्चितो भावकोविदैः । पुरोभागेत्वर्य हस्तो रमाभारतीभावने कृणस्थानत्वये हृत: कर्णार्थे विनियुज्यते । कुर्गयुग्मप्रकीर्णकम्–चालकः विलेोलेितैौ तिरश्चीनैौ कर्णाभ्यर्ण करावुभौ। उरप्रदेशपर्यन्तं खखपाश्र्वे समागतै। यत्रैतदुक्तं नृत्तङ्गैः कर्णयुग्मप्रकीर्णकम् । कर्णलग्नकौ--स्कन्धै। आाळिङ्गनेऽतिशिशिरे प्रयोगः कर्णलग्नयोः। संलग्न इत्याह् सोमेश्वरः । कणैवल्यम्-कणैमूषणम्। कर्णाट:-रागः t रिन्यासप्रहृणांशकः । विनायक: -रगङ्गसंग: कर्णाटो भिन्नषड्जाङ्गो मन्यासो धग्रहश्शुचौ । हेमन्तप्रथमे यामे गातव्य: पञ्चमीवेितः ॥ क्षुणाटकजोगी-मेलरागः (सूर्यकान्तमेलजन्यः) (आ) स रि ग म प ध स (अव) स नि ध प म रि स भट्टमjवचः कर्णाटकदम्बः—मेलरागः (गमनश्रममेल्जन्यः) (आ) स रेि म प ध स (अव) सनि ध प म ग रिस সঞ্জ कुर्णाटकसारङ्गः-मेलरागः (मायामाल्वगैलमेलजन्यः) (आ) सरि ग म ग पनि ध म प ध नि स स ध म प म ग रि स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/75&oldid=157872" इत्यस्माद् प्रतिप्राप्तम्