एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-वीणायां वादनक्रमः मध्यषड्जै प्रह्वं कृत्वाऽवरोहेन्मध्यमावधीन् । पञ्चस्वरान्मध्यमात्तु तृतीर्य च स्वरं व्रजेत् । तस्मात्स्वरांश्च चतुरः समारुह्य ग्रहॆ स्पृशेत् । तती विलम्ब्य तत्पूर्व प्रहे च न्यस्यते यदा । कर्णाटगैौडसंज्ञस्तु रागः सञ्जायते तदा । लक्ष्ये कर्णाटगैौडस्य लक्ष्यते पञ्जमी प्रह्ः ।

  1. g: --रागः ( षाड्वः )

निपादशाहूयातो युक्तपञ्चमवर्जितः । एष कर्णाटगैौडस्तु कर्णाटवदुदाहृतः ॥ कर्णाटवदिांते कर्णाटोक्तगानकालमूत्यैन्वित इत्यर्थः । अर्य कर्णाटबङ्गाल इति गीतप्रकाश सङ्गीतसारयोर्टेश्यते। वत्स्वरूपंस्व । गान्धारां३ाप्रह्न्यास: षड्जपञ्चमवर्जितः । एष कर्णाटबङ्गाल: श्रृङ्गारे टकवंशजः । टक्करागी नाटकर्णाटयोर्योगे नपुंसक इति मम्मटाचायै: t॥ नारायणाः -मेळरागः अथ कर्णाटगैौलः स्याद्रितीव्रतरसंयुतः । तीव्रगान्धारसैंयुक्तो गमन्यासांश्ाशेोभितः । षड्जाद्दिमूर्छनोपेतः पापन्यासावरोहकः । आारोहे धैवतेनापि कविद्वज्यै: सतां मतः । तृतीयप्रह्रोत्तरगेयः । कृणोटबङ्गाल:-रागः पूर्ण: कर्णाटबङ्गालो द्विगुः पान्तोपरागजः । अङ्गे कर्णाटबङ्गालो वेगरञ्ज्याः पवर्जितम्। गांशॆ सान्ते च श्रृङ्गारे वक्ति हृन्मीरभूपतिः॥ —H. «FI: वैरञ्जिका टक्कभवा तदङ्गं । कुर्णाटबङ्गाळ इति प्रसिद्धः । गांशस्तु सान्तः परिगीयतेऽसौ । वीरेऽथवा मुख्यरसे पहीनः ॥ अहोबिळ: हृम्भीरः कर्णाटवराटी-रागः षड्जादेिः खरसंपूर्णा पञ्चमेन च दुबैला । सा कर्णाटवराटी स्यादीषत्सप्रतिपादका । सोमेश्वरः षड्जन्यासप्रह्ा धांशा तारा स्यात् मन्द्रमध्यमा । विभाषा रागराजस्य कर्णाटीयं वराटिका । सोमराजः कर्णाटी--उपाङ्गरागः कर्णाटरागस्योपाङ्गे कर्णाटी त्यक्तपञ्चमा। गातव्या सा रसे तद्धैः श्रृङ्गारे कम्पितस्वरा । भट्टमाधविः -भाषैरिग: धान्ता षड्रजग्रहन्थासा तारगा मन्द्रमध्यमा । समशोषखरापूर्णा कर्णाटी कर्णरक्तिदा । इमां भाषां समाचष्ट मतङ्गादिविदां गणः । रागाङ्गमाह निःशङ्के प्रामरागानुसारतः । कृष्णवस्त्ना नीलबर्णा गजेन्द्रवरवाहना ॥ –RRI: त्रिनिषादाथ संपूर्णा निषादो विकृतो भवेत्। मार्गौ च मूर्छना ज्ञेया कर्णार्दीयं सुखप्रदा । कर्णाटीदेवगान्धारी-मेलरागः (आ) स ० ० ग ० म ० प ० ० नि ० स (अव) स ० नि ० ध प ०म० ग ० ० स मेललक्षणे कर्णाटीरागध्यानम् शीर्णाळकालॆि स्मितमञ्जुचेलां कर्णाग्रताटङ्कयुगां कृशाङ्गीम् । हतिवतरेत्ांश्चादिमे मतः स्फू. कर्णिकरठिजनी-मेलरागः (नटभैरवी मेलजन्यः) (आ) स रेि ग म प म ध नि स . (अव) स नि ध प म ग रे स. कणैिकाधरी-मेलरागः (नटभैरवी मेलजन्यः) (आ) स रेि ग म प ध नि स . (अव) स नि ध प म ग रि स. द्ामोदरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/76&oldid=157873" इत्यस्माद् प्रतिप्राप्तम्