एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ कृलए दधानोऽधो गतोऽथाप्रस्थीत्ताने लेख्यबाचने { মার্ক্স: त्रिपताकोक्तरीयैव कर्तरीमुखवर्तन । कृतैरीवेिकृतिः-हृतः वामदृक्षिणहृताभ्यां कर्तर्ये तियैराकृती । मिलेिते कर्तरी विकृतिरियाहुर्नाट्यवेदिनः ॥ पुरोभागेत्वयं हृत्तः समरतां नियोजयेत् । कर्तरीस्वस्तिकः-हृतः कर्तरीस्वतिकाकार कर्तरीस्वनिको भवेत्। पादर्वभागे त्वसौ हृतः वृक्षाणां च निरूपणे। go. ु:

নিশ্লিষ্ট: कर्तर्यचितम्-उञ्छतिकरणम् चरणौ स्वस्तिकीकृत्य क्रियते यत्र चान्वितम् । कर्तयैचितकं तत्तु कथेितं नृत्तवेदिभिः॥ ત્યજીવનમ્ उत्प्लुत्य प्रपदैस्सम्यक् पाद्यैकस्य पृष्ठतः । कर्तरी विन्यसेदेषा स्यादुत्प्लवनकर्तरी ॥ कर्षक:-देशीतालः लघुद्वन्द्वं च सगणः कर्षके परिकीर्तितः। नाट्यदर्पणे क्लम्-धातुः एकस्वरं यदानानास्थानकं तन्त्रिकाद्वयम् । अङ्गुष्ठाभ्यामेककाले निन्ति स्यात्कळै तदा । इाङ्गैः -वीणावादने गुणः : कपोतकूजितकलं कलमुतं कलाविदा । --व्यञ्जनधातुः तन्त्रिकाद्वितयं नानास्थानमेकस्वरं यदा । हन्यते युगपद्द्वाभ्यामङ्गुष्ठाभ्यां कळै तदा । জন্তস্থাবন্ধি क्रियां यदा कुर्वते च पतनोत्पतनात्मकम्। कलविङ्कविनोदाख्यश्वालको जायते तदा ॥ कुलशः--ह्स्तः पताके मुष्ठिका बद्धा कलशे शिखरान्विता । कलश्ावर्तना। नासमात्रप्रसिद्धं । কুড়িলাখ: कलहंसः-मेळरागः ( यागप्रियामेळजन्यः ) (आ) स रि ग म प ध स. (अव) स नि ध प म ग रि स. ,够 कलह्स्रः-प्रबन्धः गद्येन कलहुंसः स्यात्स्वराः पूर्वे ततः परम् ।। कलितो भजयैः प्राज्ञैः कलहंसो निगद्यते ।

تاسی

एकं पादुं पुरो गीत्वा गीयन्ते च स्वरास्ततः। शंपादिताळसंयुक्तः स भवेत्कळहंसूकः । पाद्वे न भजयैर्युक्तः कतैव्यस्स्वमनीषया। पश्वात्स्वराः प्रयोक्तव्या: प्रबन्धे कलहुंसके ॥ 'भुवनधारण महाबलविष्णो', । ईदृग्लक्ष्यपदं पूर्वॆ गीत्वा गायेत्ततः स्वरान् । झंपातालेन मेधावी प्रबन्धे कलहंसके । - ERI: _विहाय प्रथमं पादं खरा गेया विशेषतः। छन्दसा कलहंसेन झंपातालेन च स्फुटम्॥ पादान्तरैस्तथाभोगः स्वरैन्यासस्य गीयते । कलहंसो भवेदेवं, अस्य भेदासु सङ्गीतसुधायामुक्ताः। चतुदेण्डीप्रकाशिकायां तु कलहंसछन्दोलक्षणं हंसाख्यवृत्तेनभ्रान्य नाम उक्तम्। कलहान्तरिता-नायिका. ईष्यौकलनिष्क्रान्तो यस्या नागच्छतेि प्रियः। सामर्षवशसंप्राप्ता कलहान्तरिता भवेत् ॥ মনে:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/77&oldid=157874" इत्यस्माद् प्रतिप्राप्तम्