एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल; चञ्चत्पुटस्य त्रिकले द्वादश गुरवो भवन्ति । चाचपुटस्य चतुष्कलेऽपि द्वादश कलाः । तयोः सेश्ायः स्यात् । प्रत्येकं चतुरश्रादेः चतुर्भागाश्च तत्कलाः । एकं त्यक्ता त्रिभागा स्यान् क्षिप्रैकसेज्ञका बुधैः । अयं भावः- ताळकला: समाह्य चतुर्थभागं निरस्य यदेि त्रिभागो गृह्यते सा क्षिमैककला । एककले चत्वारो गुरवः। द्विकलेऽष्टौ । चतुष्कले षोडश । आहत्याष्टाविंशद्गुरवः । चतुर्थभागे गुरवस्सप्त। क्षिमैककलचञ्चत्पुटे एकर्षिक्षतिगुरवो भवति। तथैव चाचपुटे पञ्चदश गुरवः। एको लघुः एको द्रुतः । अनेन क्रमेण षट्पतापुत्रक संपकेष्टाकोद्घ्रट्टतालेष्बपि वर्धमानयोगो लभ्यते। स्वयम्ह्यम् । वर्धमानादिनिरूपणावसरे तल्लक्षणं पुनर्वक्ष्यते । चाचपुटादेितालानां शिष्टानां चायमेव क्रमो वेदेितव्यः । कला--वीणङ्गभू ! नादं सञ्जीवयत्येषा यतो जीवा ततः स्मृता । तामेव च कलां प्राहुस्तन्त्रीपत्रिकयोः कलम् । कुम्भः एकतन्त्री शब्दं पश्यत । तत्रिका पत्रिकायाँ तु कविल्लगतिका न वा। लग्ना सैव कला ज्ञेया वीणाश्रावीण्यशालिभिः । वीणालक्षणे द्रष्टव्यमू। —স্থান: पञ्चमस्य द्वितीया श्रुतिः । पार्श्वदेवः कलाः अङ्गप्रत्यङ्गक५ाङ्गनृत्येषेवं विधाः कलाः कथ्यन्ते नागमछेन ३ाम्र अालोड्य भारतम् । चक्रभ्रमणिका पूर्वे गोळकक्षेपणं ततः । कास्यपालस्य शिरसि साम्भसस्थितिरेव च । अष्टादशविलासानां सचक्रमधिरोहणम्॥ बापस्यारोह्णै तद्वत्खङ्गधाराधिरोहणम् । खङ्गापस्याथ धरथे ललाटे नासिकाग्रतः ॥ बिबुके चैव चतुरं झकगोलक संयुतम् । गुलिकामुखगुम्भश्च वक्षः पूर्गीविदारणम् । कलापी–अहुलिभूषणम् कलाभरणे-मेलरागः (हकिम्भोजीमेलजन्य ) (आ) स रि ग म प ध नि स . (अव) स ध प ग रि स . कलामूर्तिः-मेलरागः ( भवप्रिया मेलजन्यः) (आ) स गरि ग म प स · (अव) स नि ध प म ग रेि स . সঞ্জ कलावती-मेलरागः (चक्रवाक मेल्जन्यः) (आ) स रि ग म प ध नि प स . (अव) स नि ध नि प म गरि स. क्रूलासः मेघपङ्क्तौ यथा विद्युच्चकास्ति सचमृत्कृतिः। तथा यत्व पताकादीन् पुतमानकृतान् करान् ॥ तिर्यगूर्वमधेोधश्वेदारादातन्वती नटी। विभाति विद्युदायलुकलासस्स तदोदितः । विद्युत्कलासः खङ्गाद्यः कलासो मृगपूर्वकः। बकाद्यः पृवपूर्वश्व हंसाद्यश्वेति षण्मता ॥ तत्वाद्यौपुतमनेन गुरुमानात्ततोऽम्रिमौ। पञ्चमो लघुमानेन षष्ठस्याद्द्रुतमानतः । तत्राद्यः षडिधः खण्डकळा स याचतुर्विधः । । तृतीयस्वेक्षेा नैिपञ्जमै तचतुर्विधौ । त्रिधान्तिमः कळासः स्याद्देवं द्वाविंशतिर्मताः। কাম-ইন্থিবান্ধযু विविधैः पाटशब्दैश्चालकृतं यनिमिश्रितम्। मध्ये िपल्लमुल्युक्त प्रहथापि मनोहरप्। कलासरूपकं प्रेोकं सङ्गीतद्वै पुरातनैः। कलास-देशीलस्याङ्गस् गीताते खापनं चापि लयतालसमं बुधैः। क्लासा कथितस्सोयं नृत्तस्यापि समाश्छित् । । अश्लोकः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/78&oldid=157875" इत्यस्माद् प्रतिप्राप्तम्