एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ कल्याणकरशुक्ल: कल्पक्ष्टी–नृत्तरूपकम् कल्पवढी भवेद्या स्याच्छुङ्गाररसभावयुक्। उदात्तनायकोपेता पीठमर्दोपनायका ॥ द्विपदो खण्डगेयाढया रथ्या रासकतालयुक् । लयतालयुता लास्यदशकेन समन्विता । ईदृशी कल्पवल्लीस्याद्यथा मणिकत्रल्लिका ॥ স্কুল"ন: अधोमुखे तु मुकुलं हंसास्यं हृदये तथा । बध्वा तूंवै प्रचलितः कल्पवृक्षास्यहृस्तकः । पुरोभागे त्वयं हस्तस्त्वभिलाषार्थसूचने । कल्पितोपमा-अलङ्कारः (उदा-) क्षरन्तो दानसलिर्ल लीलामन्थरगामिनः । मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः !! भरतः कल्याण:-देशीतालः ताले कल्याणसंज्ञे तु तृतीयोध्र्वदुतो भवेत् । ο ο ε द्मोदरः -मेलकर्ता यत्न शुद्धौ सपौ स्यातां गनी च सपतै सपैौ । साधारणेोऽपि गान्धारो मेल: कल्याणसंभवः । त्रिषड्जो गीयते सायं पूर्णः कल्याणसंज्ञकः। रित्रयेणाथवा युक्तः प्रोक्तस्सङ्गीतवेदिभि: ॥ -मेलरागः मस्तु तीव्रतरो यस्यिन्गनी तीब्रावितीरितैौ। गान्धारोद्ग्राहकल्याणे नारोहे तिष्ठतो मनी ॥ तृतीय प्रहरोत्तरे गेयः । क्ल्याणक्रः-गान्धारग्रामे नारदीयतनः रि ग म प नि . श्रीकृष्ठ अहॊबिलः স্কল্যান্ধান্তঞ্জ सर्वसङ्गीतसारकर्ता । १४ कल्लोलध्वनिः कल्याणवसन्त:-मेलरागः ( कीरवाणी मेलजन्यः ) ( अा ) स म ग म प ध नेि स . (अव) स नि ध प म ग रि स . कल्याणहरूत: अङ्गुल्यः कुञ्चितास्सर्वाः पद्मकोशोपरिस्थिताः कल्याणाभिधह्रतोऽयं कीर्तितो भरताद्विभिः। पुरोभागे त्वर्य हस्तो मधुपर्कनिरूपणे कल्याणी-मेलकर्ता बहचतुर्वृषहराजविरुद्धमध्यपञ्चाच्युताश्वहरकुञ्जरमेवमेव । कल्याणेिराग इते रम्यमनेकभङ्गया सैपूर्णमेव परिनन्दति याज्ञवल्क्यः । सपैौ शुद्धौ। रिधौ चतुःश्रुतिकौ । साधारणो गान्धारः । कलेिर्निषादः। कल्याणीति कान्तं शब्दखरूपमन्यै: पठितम् । विनायक: परमेश्वरः –मेलरागः (मेचकल्याणीमेल्जन्यः) (आ) स रि ग म प ध नि स . (अव) स नि ध प म गा परि स . মঞ্জ कल्याणीरागध्यानम् कणाद्वीणाहस्तां कनककुसुमावृतगलां | हरिद्रामुद्राङ्गाननरुचेिरजलर्जा धृतवराम्। शुकोशारीहंसीमुखमुखरसन्तोषितगलां सुकल्याणां ध्याये मम मनसि नित्यं क्रतुमतीम्॥ - रागसगरः कठिनाथः सङ्गीतरत्नाकरव्याख्याता । कर्णाटक देवरायस्यास्थान कविः॥ कल: १४२० कल्लोलः-मेलरागः (हृरिकाम्बरीमेलजन्यः) ( अा) स म ग म प ध नि स . (अव) स नि ध म ग रि स . † मञ्ज क्छोलध्वनिः-मेलरागः (सूर्यकान्तमेलजन्यः) (आ) सरि म ग म प ध प नि ध नि स . (अव) स नि ध प म नि ध म ग रिस .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/79&oldid=157876" इत्यस्माद् प्रतिप्राप्तम्