एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ककल १वप्रस्थानमासाः सुकुमारः, स विचिवः मध्यमश्वोभयात्मकः कवेिसमयाः समयो नातिलङ्गयः स्चात्कविभिस्सकलैरपि । सतोऽप्युपेक्षणे ज्ञेयं असतश्च परिग्रहः । चतुर्धा समयो वाच्यः यथाशोकतरोः फलम् ! समुद्रे पङ्कर्ज वण्यै हंसास्सर्वसरम्वपि । गिरिषु स्वर्णरत्नानि ज्योत्स्नापानॆ चकोरकै: । यशोहासगतं शौक्लयं काष्ण्र्यं चेतरपापयोः । प्रतापस्य च तीन्नत्वं म्वादुत्वं बचसामपि । स्वभावस्य च सौरभ्यं रौहित्य रागकोपयोः । नीलश्यामलकृष्णानामैक्यं ज्ञेयं प्रयोगतः । कौमुदीशुक्लपक्षेषु वसन्ते कोकिलध्वनिः । सदृशेन पदार्थन तत्कार्यस्योपपादनम् इत्याद्युन्नेयमन्यत्र प्रसिद्धं सन्निबन्धनम् । सङ्गीतमीमांस्रो વવાયવોં नीलरक्तसमायोगात्कषायो नाम जायते । भरत: कांस्यपात्रधारर्ण-कला भूमौ लुठन्ती दधती च कांस्यपात्रं शिरोऽग्रे सजलं हि यत्र। नटी समें भ्रामयते कराङ्ध्रपद्मौ तु चक्राण्यथ सा तरङ्गी॥ নামায়ঃ: कास्यवड:-तालवाद्यम् अत्युच्चपृशे वदने विशालः स्यात्पद्मिनीपत्नसमानकान्तिः । विन्यस्य रन्ध्रस्य च सूत्रदोरं विर्धूय तस्मिन्नखिलीत्सवेषु । प्रवाद्यते कांस्यवडो विचित्रं दण्डेन पाटैर्विविधैरुपेतः । ক্ৰম कालकपाद:–तलक्षरम् तालाक्ष्रशब्दे द्रष्टव्यम् ll काकली-श्रुतिः तारधैवतख द्वितीया श्रुतिः। पादस्यादौ तथान्ते च यत्न स्यातां पदे समे । तत्काश्वीयमर्क् नाम - (उ-दा,) यामे चन्द्रवतीनां द्रवतीनां - काञ्चुकीयाः ये विप्रास्सयसंपन्नाः कामदोषविवर्जिताः। ज्ञानविज्ञानकुशलाः काञ्चुकीयास्तु ते स्मृताः ॥ भरतः काण्ड्ज्वलनम्-मेलरागः (कामवर्धिनीमेल्जन्यः ) (अा ) स रेि म प नेि स . (अव) स नि ध प म ग रेि स . काण्ड्द्रुमः-मेलरागः (वीरशङ्कराभरणमेल्जन्यः) (अ) स ग म ध म नि स . (अव) स नि म ग रि स . काण्डबधनः-श्रव्यकाव्यम् यखेतिहासमखिलं यथास्थितं चैकमेव भाषन्ते । ऋषयस्स काण्डबन्धो रामायणसन्निभो भवतेि । भोज कातर–दर्शनन् सहायान्वेषणपरं यत्तत्कातरमुच्यते । कातरा-देशीचारी नन्द्यावर्तस्थितैौ पादॆौ पश्वावेद्पसर्पतः। सा चारी कातरा प्रोक्ता देशीनृत्तविचक्ष्णै: ॥ कातर्यम् कातर्य गतधैर्यता वेमः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/80&oldid=157878" इत्यस्माद् प्रतिप्राप्तम्