एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यादृश्यमापिबन्तीव भृ#ी म्वथा विकासिनी । सभ्रक्षेपकटाक्षा सा कान्ताऽनङ्गदिवर्धनी it कान्ता-श्रुतिः षड्जस्य तृतीया श्रुतिः । कान्तामणिः-मेलकर्ता ( रागः ) स रेि ग ० ० म प ध नि ८ स . कान्तार:-गीतालङ्कारः नेिसारुकमेदः लघुद्वयं विरामान्तं ताले कन्दुकनामनेि ! द्रुतलयेन गातव्यः कान्तारो भवति स्फुटम् । संगीतसङ्कः कान्तारप्रिया–मेलरागः ( नटभैरवी मेल्जन्यः ) अा - स रेि ग म प नि स . अव-स नि ध म रेि ग म रि स . कान्तिः-काव्यगुणः यन्मनः श्रोत्रविषयमाह्लाद्यतेि ह्ोन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः । श्ापिः-मेलरागः ( खरह्रनियामेल्जन्यः ) आ - स रेि ग म प ध नि स . अव-स नि ध प म रि ग म रेि स . कामेिनीहृकासः कामदोऽभीष्टदः पुंसां ताले तुरगलीलके दुतद्वन्द्वं विरामान्तं ताले तरगलीलके । संगीतसारः कामदः-तानः मध्यमग्रामे गनिहीनैौडुवः । रेि स प ध म . कुम्भः कामदत्ता-द्वादशाक्षरवृतम्। मनरया: भरतः कामरञ्जनी-मेलरागः (शुभपन्तुवरालीमेळजन्यः ) अा - स रेि ग रेि म प ध नेि स . अव- स नि ध म ग रि ग स , कामवर्धिनी-मेलकर्ता (रागः) स रि ग ० ० ० म प ०ध ० नि स , कामसंभवः-देशीताल: कामसंभवताले तु पुतो बिन्दुरुदीरितः ऽ ० স্তমূলা कामाङ्गा-श्रुतिः । ऋषभस्य द्वितीयां श्रुतिः । कामाडुताभिनवमृगाङ्कलेखा-देिडप्रवन्ध आदितालेन तालेन पद्ये पाठाः स्वरास्तथा । तेनास्तद्न्ता आलापः श्रृङ्गार: प्रेमनिभैरः। रागो मरुत्कृतिर्यत्र स प्रबन्धो निगद्यते। कामाद्भुताभिनवतो मृगाङ्कलेखा प्रबन्धः ॥ कामिनी–धुवावृतम् (सप्ताक्षरम्) गुरुणा लघुना चैव समं नीता च या धुवा । छन्दस्युष्णिहेि वृत्तज्ञैर्विज्ञेया कामिनी यथा ॥ बेपिख ऊण आहृदं -पेक्ष्य आगतम् । (रजगाः ) भरत: कामिनीहास:-सूडप्रबन्धः विजयानन्दतालेन गौडीरागे विरच्यते। । पद्ये पाटाः स्वरास्तेन लीलानायकसंभव1: । श्रृङ्गारः कैशिकीरीतैौ कामतृप्निपुरःसरा । कामेिनीहासनासंप्रबन्ध: श्रीपतिप्रियः । . . - कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/81&oldid=157879" इत्यस्माद् प्रतिप्राप्तम्