एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-पुष्करवाद्य स्वरथजिनमः

  • *, &m. ႕”is. షి ऋषभ
    पुष्करं वामं श्ड़्ज्ञां दृश्यप्पुष्करः ।
    • , 靶 - पञ्चमश्चोर्ध्वके क्ार्यै: कर्मारया: लग्ाक्स्वर्गं ||

-मार्जन कार्यमू–अर्थप्रकृति : यद्ाधिकारिकं बलु सम्यक् श्राद्धै: प्रयुज्यते । यदर्थश्च समारंभः तत्कार्थैमिति कीर्तितम् ।।' भरत: कथाशरीरव्यापिन्यां नायकसहायादेक्रियायां उपलभ्यमानप्रधानसंबन्धि प्रारम्भफलविशेषः कायैमेित्युच्यते । धर्मार्थका मानामन्यतमं हेि पुरुषार्थै कायैमित्यामनन्ति । यथा नीत्रे विक्रमबाहुरिति रत्नावल्यां । अभिनव --অম্লয়াম্ব यत्नापसारयन्दोषं गुणमर्थेन योजयेत् । गुणाभिवादं दोषाद्वा कार्य तल्लक्ष्णं विदुः॥ भरतः दोषमपसायै गुणं यदात्वेऽर्थनीये नियोजयतेि । गुणामिवादं वा अपसायै दोषानर्थे योजयते।आश्रित्य तेनार्थ योजयतीत्यर्थः एतत्कैश्चिद्हनमेिलुकम् । कार्येदृष्टिः-निर्वहृणसन्ध्यङ्गम् । एकत्वं कायैदृष्ठितु समस्तस्यापि वलुनः। कायेमतिः-मेलरागः (नटभैरवीमेल्जन्यः) (आ) स रेि ग प ध स. (अब) स नि ध प ध म ग रे स. अभिनवः सर्वॆश्वरः ३२ अनन्तरं स्यात्कालेिन्दी भिन्नषड्जसमुद्भवा । समस्वरा निषादाल्पा धैबतन्यासरूपिणी ! पञ्चमर्षभसंयत्ता गान्धारांश्ाविभूषिता । तारमध्यमस्य चतुर्थी श्रुतिः। कालोपनता–मूर्छन। कलोपनताया नामान्तरम्। कालरूपनताया तु मरुद्भीरिषभे खरे । स्यात्कालेोपनता मूर्छा मरुचात्राधिदैवतम् । काव्यम्–गीतवाङ्मयभेदः लयान्तरप्रयोगेण रागैइचापि विवेचितम्। नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् । -नृतरूपकमू वधैनिका चलतिका यत्र खुस्तदिह काव्यमिति ॥ काब्र्य सहास्यश्रृङ्गारं सर्ववृत्तिसमन्वितम्। सभग्नतालद्विपदीखण्डमात्रापरिष्कृतम् ॥ गर्भावमर्शसन्धिभ्यां हीनमेकाङ्कमेव च। कचिल्लास्ययुतं वा स्याद्विटचेटसमन्वितम् ॥ कुलाङ्गनावेशायुतं ललितोदात्तनायकम् । एवं प्रकल्पयेत्काव्यं तद्गौडविजयो यथा ॥ विप्रामात्यवणिक्पुत्रनायिकानायकोज्ज्वलम् । मुदितप्रमदा भाषा चेष्टितैरान्तरान्तरा ॥ प्रथितं विटचेष्टादेिवेषभाषाभिरेव च । एवं वा कल्पयेत्काव्यं यथा सुग्रीवकेलनम्॥ आक्षितिकाथवर्णो मात्राध्रुवकेऽथ भग्नतालश्च । काव्यिष्ट्र भोछः आक्षिप्तिकादितालभेदेन भ्रवाभेदुःलयताला इति कथ्यन्ते॥ खण्डमानमात्राद्विपदी भग्नताल तालकादिविभूषितं चतुबृंतियुतं श्रृङ्गारहास्यप्रधानं गर्भावमज्ञैसन्धिज्ञुन्यं एकाङ्कम् । यथा - उत्खण्डितमाधवम् । काव्यमारभटीहीनमेकाङ्क हास्यसङ्कलम्। गर्भावमशैसन्धिभ्यां हीनं श्रृङ्गारभूषितम् । खण्डमात्राष्ट्रिपदिकाभग्नतालैरलङ्कता। उदात्तोक्तिसमायुतं बहुताललयान्वितम् । । निदृशैने तु काव्यस्य विज्ञेयो माधवोद्यः । । खण्डमाताद्विपदिकेति गीतिप्रभेदावुक्तौ । सागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/83&oldid=157881" इत्यस्माद् प्रतिप्राप्तम्