एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ कांस्यतालः यथा - यातो विक्रमबाहुरियादियौगन्धरायणवाक्यं रत्नाबल्याम्। সমিনী: ईप्सितं दातुमभिलाषः काव्यसंहारः। तञ्जनितो भूयः किं ते प्रियमुपकरोमेि । स च गृहीतयैप्रतीच्छतेि प्रतीच्छति च संपादयितुर्भूयसीमिच्छां दर्शयितुं निबद्धयते । तत्र सर्वस्मिन्नेवे प्सिते संपन्ने प्रस्तुतं काव्यमेव संह्रियते इति काव्यसंहृार: ! रामचन्द्रः काश्यपः काश्यपसंहिताकारः । अत्र ग्रन्थे देशीरागलक्षणानि सन्ति । काश्यपसंहिता काश्यपमुनिकृता। अन्न देशीरागाः लक्षिताः । वृद्धकाश्यपेत्र खराः पञ्चदशेत्युक्तमेिति अभिनवेन कुम्भकर्णेन चोक्तम्। कासीलकः-मेळरागः (नटभैरवीमेळजन्यः ) (आ) स रि ग म प ध नेि स. | (अव) स नि ध म ग स . | काहलः-ध्वनिमेदः काबुलशब्द पश्यत । कहला–सुरिवद्यम् धुतूरपुष्पवदना रन्ध्रदण्डा सुदीर्घिका। कार्या ताम्रमयी रौप्यसुवर्णघटिताथवा । कहलानाम सा प्रोक्ता बुक्क दीर्घतरा भवेन्। सोमेश्वर ताम्ररौप्यरूर्णकांस्यादीनामन्यतमेन या । यतेऽन्तसुषिरहृतत्रितयद्वैश्यैभाक् ॥ धसूरकुसुमाकारमुख्न समलङ्कता। हाहूवर्णोत्करा वीरबिरुदोबारकारिणी । काहला वाद्यते लोके कोलाहलविधायिनी ॥ i कुम्भः कांस्यताल: कांस्यतालै समकारी नलिनीदलसन्निभौ । त्रयोदशाङ्गुलमितैौ विस्तारः स्यात्तयोः पृथक् । तले तयोर्विधातव्यं द्वय्ङ्गुळं मण्डलद्वयम्। अन्दर्मध्येऽङ्गुलमिता निम्नता स्यातयोर्द्वयोः । तयोर्गुञ्जाफछनेिर्भे मध्ये रन्ध्रे विधाय च । तल रज्जू विनिक्षिप्य पृथग्प्रन्थिं तु कल्पयेत्॥ १३४ केिन्नरश्रियः-ताङ्गः गान्धारयाक्षे लारंीय़श्वासः । म ए नि रेि ६ . केिन्नरावली-मेल्लम्: { शूलेनीमेलजन्यः ) (आ) स रेि ग स ध लेि स. (अव) स नि ध झग रेि स . क्रिझरी-वीणः अनयॊर्घेदनायोगाद्भवेद्वीणां तु किन्नरी अनयोरीितेि कपिलासिक्ारुढूर्वीण्योः ! घटनायेीगाद्वेियनन तन्त्रीककुभादिकं कपिलासिकावत्, अपरं रुद्रवीणावदित्यवबीद्धालयम्। केिन्नरी-वीणा किन्नरी द्विविधा प्रोक्ता द्वितुंबा च वितुम्बिका । द्वितुबिक भवेल्लष्वी क्रितुंबा बृहती भवेत् ॥ पञ्चाङ्गुलाधिं दैर्घे वितस्तित्रयसंमितम् । पश्वङ्गुलः परीणाहं वेणुदण्डे सरंध्रके । पञ्चाङ्गुलाग्रतः कायैस्साधैश्यङ्गुलविस्तृतः। शाकद्ारुमयेोद्भः ककुभः कोलकान्वितः । अर्धाहुलेनहीना यात्कङमा पित्रकायसी। दैध्य विस्तारतश्चैव कूर्मपृष्ठौ परावरा ॥ गृभ्रपक्षधिनालेका दण्डपृष्ट नियोजिताम्। चतुर्दशमिताः कार्यात्साधैवङ्गुलविस्तृताः । वासोमसीविमिश्रेष मदनेन विधारिता । अङ्गुलान्यूङ्खलं यावत् क्रमशः किञ्चिदुच्छ्रितः॥ आरभ्य व्यूङ्गुलात्किश्विद्यावश्च चतुर्ङ्गुलम्। अमादङ्गुलमुत्सृज्य सुषिरं तत्र कल्पयेत्। ततो द्वय्ङ्गुलमुत्सृज्य मेडक्नसुंखवत्। कर्तव्यम्कुलोत्सेधं तन्त्रीसारणकारणम् । अयोमये तत्र तन्त्रीं गजकेशसमां दृढाम्। वेष्टयित्वा चले शङ्कौ तां च रंधे विनिक्षिपेत्॥ । तच्छिद्रोऽसौ भवेत्कण्ठे द्वितीयः स्थिरकीळकाम्। धलां रन्ध्राद्धस्तच प्रथमदाङ्गुरिष्यते । पुरतो मेदकात्किञ्चित् स्थिरशङ्कं निवेशयेत् । नारायणः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/84&oldid=157882" इत्यस्माद् प्रतिप्राप्तम्