एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुचुम्बिनी झन्पाताले भवेतेन कीले गीतो बुधैः स्मृतः॥ संतिसारः कीला-कणैभूषणम् ऊर्ध्वछिद्रे कृता उत्तरकर्णिकेति प्रसिद्धा । সমিদা: कुकुण्डलीताल:-तालः भी भौ यो भो यलौ जोल घवोप्यशब्दाः स्युर्वेदसंख्या कथिता कुकुण्डली। | | | | | | S S H | | | S S S S S S lis il s lll SSSlll SS |S! द्वेद्दुः कुङ्कुदः–मेलरागः (मायामाल्वौल्मेलजन्यः) (आ) स रेि ग पनि ध स . (अव) स नि ध प म ग रिस, সঞ্জ कुकुदश्री-मेळजन्यः (कामवर्धिनीमेलजन्यः ) (आ) स रि ग म प ध नेि स . (अव) स नि प म रेि म ग स. - भल्ल कुङ्कुमाम्वरी-मेलागः (मायामाल्वगैल्मेळजन्यः) (आ) स नि ध नि स रेि ग म प नि ध स. (अव) ध प म ग रिस नि ध नि स, कुचुम्बिनी-पादमणिः विधीयेत तदा तज्ज्ञैस्समाख्याता कुचुम्बिनी ॥ जययन; --যাত্ৰাধে उद्दल्यां खांस्तकाकारहस्तद्वितयताडनात्। खुकारभूरे यद्वाद्ये सा विज्ञेया कुचुम्बिनी॥ कालकाखयेन हस्तेन कुकारप्रचुरेण यन्। मात्राभिष्षोडशैर्वापि द्वात्रिंशद्भिः कुचुम्बिनी । द्विविधा सा च विज्ञेया शुद्धा मिश्रेति सूरिमेि: शुद्धा पोडशमात्राभिरन्याभिरितरा युता ॥ कुकुंत कुंत कुंकुन्त कुंत कुकुकुकु । वेश्मः पार्शदेवः ३८ कुञ्चितः कम्पिती बृहुः नामेितस्तीक्ष्णकूर्परः शस्त्रादिधारणे योज्यः प्रहारे प्रालश्रेोजले हैं: i স্ত্রীস্থ:ে कुञ्चित६॥ण्डः- स्थल्लगवृत्तम् कुन्विते चेदुत्ळुतिः स्यात्पुरो वामः प्रसारेितः द्वक्षेिणश्चरणो यत्र वामजाल्कान्तिके स्थितः । एकेन वलनेनाथ दक्षिणेन पद्म भुवि । निपतेत्कुञ्चितो दण्डः तण्डुना प्रतिपादितः ॥ कुञ्चितभ्रमरी निकुञ्च्य जानु भ्रमयेत्कुञ्चितभ्रमरी भवेत्। वैद्:

--भ्रमरी भुजङ्गल्लासित कृत्व थितस्य चरणस्य तु नमनोन्नमनोपेतं मुहुर्येन्नाश्रक्ष्णिम् । | शरीरं भ्रमयेत्सा तु कुञ्चितभ्रमरी मता॥ -चरणाङ्गल्यः सङ्केचाकुञ्चिता शीतमूर्छात्रासप्रहादिषु। –पादाङ्गुल्यः सङ्केीविता यद्ाङ्गुल्यः कथेिताः कुञ्चितास्तदा । वासे ग्रहे च इीतार्ती नियुज्यन्ते च मूर्छिते । | कुञ्चिता–ग्रीवा | निकुञ्चिताकृतिम्रीवा कुञ्चितेत्यभिधीयते। आत्मनो गीपने सूधैभारे चैष नियुज्यते ॥ वेमः ऊर्व संकुचिते मूनि कुञ्चिता गलरक्षणे । ज्यायनः -o अनिकुञ्चित्पक्ष्माग्रा पुटैराकुञ्चितैस्तथा। सन्ना पतिततारा च कुचिता ष्टिरिष्यते। शारदातनयः सन्नेति। निश्चेष्टं तारकाभ्रसंपुटानां सार उच्यते । ईषत्कुञ्चितपक्ष्माग्रभूपुटा वक्रतारका। तेिर्येङ्निवेिष्टा या दृष्टेि: कुञ्चिता सामेिधीयते ॥ विप्रदास

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/86&oldid=157884" इत्यस्माद् प्रतिप्राप्तम्