एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुङ्कनम्-द्वन्तः कुट्टनं द्न्तसङ्घर्ष: इीते भीरुह्युंज्वराखिद्म् । कुट्टमितभू–अनुभव केशस्तनादिग्रहणे हर्षादप्रतिभे सुखे । दुःखाविष्करणे तन्व्या यत्तत्कुट्टभिर्त मतम् ॥ qয়ঙ্গী: प्रियस्य रतिसंभोगे गाढपरिपीडनेषु उद्दामहर्षावेशेन किं पीड्यसेि न सहे इतेि सुखे दुःखाविष्करणे कुट्टमितम्। सागरः भोजस्तु सरखतीकण्ठाभरणे एतद्विपरीतं कुट्टमितमाह । यथा केशस्तताधरादीनां प्रहादुःखेऽपि यत्पुनः । सुखाविष्करणे तन्व्या तत्तु कुट्टसितं मतम् । স্কুল: केशस्तनाधरादिग्रहणाद् दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितं इति श्रृङ्गारप्रकाश भोजः । कुडुपम्-पद्मणिः एकस्समस्थितः पाद्वस्तथान्यः पाश्र्वयोः क्रमात्। दृधत्पार्श्वोन्मुखे पार्षिण ताडयेद्यदेि भूतलम् । तदा कुडुपमाख्यात देशीनृतविशारदैः ॥ पटहादिवादने दण्डोऽथ वा कोणः । कुडुपचारणा-पाटवाद्यम् वादनं कुडुपोद्भूतैः पदैः कुडुपचारणा। इत्युक्तो दण्डो वादनकर्मणि ॥ नानापाटाक्ष्रोद्भूतैः शब्दैः कुडुपतार्डितैः । त्रिवृत्याचैव गारुग्या कृता कुडुपचारणी ॥ - पार्श्वदेवः कुडायी-मेलरागः कुडायी तीव्रगोपेता चारोहे भनिवर्जेिता । गान्धारांद्ग्राहसंयुक्ता पञ्चमांशेन शोभिता ॥ धर्योरन्यतरेणैव यत्रावरोह्णै मतम् । गान्धारेण विना सा चाप्यवरोहे कचिन्मता ॥ प्रथमप्रहरोत्तरगेया । कुण्डलेिचारः–चालकः विलीड्यते यत्न करो वामदक्षिणयोर्यदि । गतागते दृधद्दिक्षु तियैग्व्यावर्तितः पुनः । सद्भिरेतत्समादिष्टं तदा कुण्डलेिचारकम् ॥ अशोक्षुः अयं चालकः वेमभूपालेन वैकुण्ठविलास इति उक्तः समानलक्षणेन | -

  • ། __j་༨

-दंशंीनृत्तम् चतुर्वेिर्धे तञ्च लास्ये कुण्डलीदण्डरासकम्। प्रेरंणे प्रेक्षणे चेति कुण्डली तेषु शस्यते ॥ श्रृङ्गाररसभूयस्त्वान्माधुर्यात्सौकुमार्यैतः । आहादकत्वात्सर्वेषामांद्दतत्वात्सुंररपि ॥ कुण्डलीं प्रथमं देव्यै महेश्वर उपादिशत्। गैरी चाशिक्षयद्दिव्यकामिनीं कुण्डलीं मुदा ॥ तन्नाम्ना तदेिदं नृत्यं कुण्डलीं विबुधा विदुः। तन्नृत्यं शिक्ष्तिवती शर्वाणी बालकन्यकाम्॥ सा च गोपाङ्गनानां च गोप्यस्सैौराष्सुन्दरीः। ताभ्यः परम्परायाते देशानन्यानुपागमत् ॥ मतङ्गभरताचार्यैक्ोह्लाद्यैश्च लक्षितम्। यन्नृतं ग्रन्थसन्दर्भ विप्रकीर्ण विविच्यते ॥ तदहं सम्प्रवक्ष्यामि कुण्डलीमणिदर्पणे। गीतवाद्यमिततालश्रुतिभिर्व्यक्तनर्तनम्॥ मार्गजं देशजं मिश्रमिति तत्रिविधं भवेत्। मार्गोक्तचारीकरणस्थानकैर्मण्डलादिभि: ॥ अङ्गहाँरश्च निष्पन्ने मागेर्ज परिकीर्तितम्। देशीसमुदितै: पादपाटाङ्गैश्चारिकादिभिः ॥ लास्याङ्गस्थानकैर्नुतं देशसंभवमुच्यते । एतयोर्मिश्रसञ्जातमन्तर्भूतं तयोरिह् । तत्रादौ वाद्यसूडः स्याङ्गीतसूडस्ततः परम्। नवतालश्च झङ्करो रिगोणीगण्डकस्तथा । पल्लवश्च चमत्कार: प्रह्ारश्चेति सप्तभि: । प्रबन्धैर्वाद्यसूडः स्याद्गीतसूडुरथोच्यते ॥ धुवो मढयो प्रतिमद्ये लम्बको रासकखथा। अटताल्येकताली च गीतसूडुश्व सप्तभिः॥ सूडुद्वयं च मिश्राख्यं कुण्डल्यां समुदीरितम् । यथारुचि तयोरन्ते तत्तज्जातीयमश्चितम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/87&oldid=157885" इत्यस्माद् प्रतिप्राप्तम्