एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुन्दः इष्टार्थदरसौख्यदृः यादद्भुताख्यरसान्वितः॥ संप्रीतचारः -मेळजन्यः (कान्तमणिमेल्जन्यः ) (आ) स रेि ग म प ध नि ध स. (अव) स नि ध प म ग म रिस, कुन्तलवराटी-उपाङ्गरागः मन्द्रषड्जवती भूरिनिषादखरशालेिनी । कौन्तली गीयते नित्यं रतैौ कम्पितधैवता ॥ रतै श्रृङ्गरे 氮 瓣 g निषादबहुला पूर्णा षड्जमन्द्रा च ताडिता । श्रृङ्गरे विनियोगः स्यान्सा कुन्तलवराटेिको । जगदेक्काः कुन्तली वराटी-प्रथमरागः वराटी कुन्तलीविह्वा ललिता भूसिप्तमा। षड्जन्यासमह्यंशा स्यान्मन्द्रषड्जविराजिता ॥ भट्टमध्छ्: मॊक्षु 一{吓、 * अथ कुन्तलपूर्वी या वराटी सा तु कथ्यते। निषाद्बहुला पूर्णा षड्जमन्द्रा तथोदिता । हरि कुन्तलवराली–मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स म प ध नि ध स. (अव) स नि ध प म स . कुन्तलसारः-मेलरागः (सूयैकान्तमेलजन्यः) (आ) निस रेि ग म प ध नि . (अव) ध प म ग रिस नि ध नि स. कुन्दः–गीतालङ्कारः (प्रतिमढयभेदः ) द्रुतमेकं भवेद्यत स ताळः खण्डसंज्ञकः। द्रुतलयेन गातव्य: कुन्दश्च प्रतिमढधकः । । सेंगीतस्वार्ः 码 कुमुद्द् कुमाररञ्जनी-मेलरागः (नटभैरवीमेळजन्यः ) (अ) स रेि ग म प ध नि स . (अव) स ध प ग रेि स . মঞ্জ कुमारी अप्राप्तरतिसंभोगा असैभ्रान्ता अनुद्भटाः । निभ्रुता यास्सळज्ञाश्च ताः कुमायै इति स्मृताः । भरतः कुमुद:-देशीतलः लघुद्रेतौ लगौ स्यातां ताले कुमुदसंहिते। ।। ० ० । ऽ अयमेव कुर्मुन्द इति नन्दी। वेसः ※ -देशीताल: लौ शैलगौच कुमुदोऽथवालैर्दो दुतौ गुरु| | o o | S S &rs!!! ! o o o o S স্কুলঃ -मेलरागः आरोहले मक्खोंको गान्धारोद्ग्राहक्षेनि--- त: { सार्ये गेयः । अहोबेिल: कुमुदकम्–मात्रवृतम्। चतुर्मात्रिक एक: पञ्चमात्रिकौ द्वौ भ ग। विरह्राङ्कः कुमुदक्रिया-रागः अंशग्रहगान्धारा सपधपरिष्यक्ती । कुमुद्कृतिरिति हिं कथित । मेिथेिळानाथेन छर्छितगमकाद्या । নানয়: निषादतारगन्धारग्रहांश सध्पवर्जिता । कुमुदकृतिर्विज्ञेया गमकैर्ललितैश्व संयुक्ता ॥ স্বাঞ্জি कुमुदप्रभा-द्वादशाक्षरवृतम् रयनया: अथवा - नयरयाः ! भर्तः वृतमेिदं कुमुदनिभा कुमुदवर्ती इत्यपि वदन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/88&oldid=157886" इत्यस्माद् प्रतिप्राप्तम्