एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ कुरक्षी कामबाणदुता यत्न करजाख्यन्ततः परस्। दविरामो लघुश्चैको विन्दुश्चार्युदुतो भवेत्॥ दृविरामो लघुद्वन्दं ढुतों लघुविरमवान् । कम्भताळ इति श्रीस्तस्तालवेिद्यावेिझारदैः । о в о с о ч 51 о - о 5 н 5 . - ६ामोद्द्रः कुम्भताल:-चित्रताल: दृषट्कं च लड्द्वन्द्वं द्रुतद्वन्द्वं लघुवयम्। द्रुतो लघुश्च कथ्यन्ते कुम्भताले मनीषिभिः । o o o o o o || 0 & a मात्रा: १० वेिषमयतेि: द्विकृछ् । कुम्भभ्रमरी-भ्रमरी उत्कटस्थानमस्याय पादाग्रेण महीं त्युझन्। कुलालचक्रविन्यस्तकुम्भभ्रमणविभ्रमान्। शरीरं भ्रामयेद्यत्र सा कुम्भभ्रमरी भवेत् । । कुम्भसंभवः--देशीताल: गुरुणा कुम्भसंभवः । S সেখা: कुम्भहरूत: पद्मकेशाभिधौ हस्तौ पृष्टाङ्गुष्ठकनिष्क्ौि । कुम्भराशौ प्रयुज्येत भरतार्णववेदिभिः । कुरङ्गः-मेलरागः रिस्तु तीव्रतरः श्रोक्ते मस्तु तीब्रतरो भवेत् । अतितीव्रवमेो ग: स्यान्निस्तीव्रः स्यात्कुरङ्गके । श्वायै गेयः । , अष्ोविंळः স্কুঞ্জেলস্তয়াখাল{ भल्लायुधतिरोधानधारिणे पादचारिणम् । कुरङ्गनाटरागाख्यं भजामेि हृदेि सन्ततम् । লালস্ট্রেক্ট āमः জালাল্লাব: कुरञ्जी-मेलरागः (शङ्कराभरणमेल्जोऽयं रागः) ।। इरयामवरोहे तु धैवतुं वर्जयेत्पुनः। स्वर्षैव श्रुतिराद्देियं स्थायिभेदेऽपि सम्मदः ॥ एरमेश्वरः। ?? कुसुमवाद्यम् कुलीरिका-देशीचारी नन्द्यावर्ताभिषे स्थाने थितौ तिर्यक् प्रसर्पितौ। चरणौ यत्र तां चारीं कथयन्ति कुलीरिकाम्॥ कुवलप्रिया-मेलरागः (मेचकल्याणीमेलजन्यः) (आ) स रि म प नि स. (अव) स नि प म ग रि स . कुवलयमाला-दशाक्षरच्छन्दः उत्पलमालिकाया नामान्तरम्। -दशाक्षरवृत्तम् सनथगताः । भरतः उत्पलमलेति नामान्तरम्। $ कुवेिन्दः-देशीताल: नेो दैौ गपैौ कुविन्दः स्यात् ।। ० ० ऽ ऽ ली-देशीतलः कुशली स्यात्लुतैकेन i § ন্ত মহা: कुसुमजा-मेलरागः ( नटभैरवीमेलजन्यः) (आ) स ग म प नि ध स . स ध प म रेि स . कुसुममारुतम्–मेलरागः (सूर्यकान्तमेलजन्यः ) (आ) स म प ध नि स. (अव) स नि ध प म गरि ग म स . कुसुमरञ्जनी-मेलरागः (झलवरालीमेल्जन्यः) (आ) स रि म प ध नि स . (अव) स नि ध नि प म ग रिस, कुसुमवती-धुवावृतम् सुकुमारेति नामान्तरमस्या अति । सुकुमारा शब्दे द्रष्टव्यम्। প্তপ্তমম্বাধ{ मतान्तरे द्वादझाङ्गुलविस्तीर्ण प्रन्थिरन्धादिवर्जितम्। रकचन्दनजै द्वारु सुषिरद्वयशोभितम् । मञ्ज

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/89&oldid=157887" इत्यस्माद् प्रतिप्राप्तम्