एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कूर्यासलक्षणय् अहो मार्गस्य नृत्तस्य मध्ये दृष्टोध्र्वताण्डवम् । कालीलजान्विता जाता तस्यां गीर्वाणसंसदि ॥ स्त्रीभिः कथमिदं नाटधं कर्तुं सैसदेि इक्यते । इति सञ्चिन्त्य भरत: कूर्पासे पञ्चधाकरोत् । जधनान्तॆ चोरुमध्ये जान्वन्तॆ मध्यजानुकम् । आगुल्फं सपुरोवस्तं किङ्किणीजालसंयुतम् । पट्टस्त्रेण संबध्वा धार्य स्त्रीभिश्व संसदि अर्धोरुजधनान्तं च पुरुषाणां प्रशस्यते । प्रायः स्त्रीभिर्धायैमेतत्पुंवेषे नृत्तकर्मणि । शुद्धदेश्याख्यनाटये च बहुचार्या तथैव च सङ्कीर्णे मागेसेकीर्णे इास्तमागुल्फगं क्रमात् । कूर्मताल:-चित्रताल: लोदी लोदी लघुर्दाश्व लश्व कूर्माभिघेयके । | a | oc | o o с माला: ६ एककळा वेिषमयतिः । ননী कूर्मबन्धः--नृतबन्धः आद्यपङ्क्तेरादिपदस्थिता यत्न च नर्तकी । तद्वितीये द्वितीयायाः तृतीयं च चतुर्थकम्॥ ततस्तृतीयपङ्क्तेश्च चतुर्थे च नीयकम् । तुरीयाया द्वितीयं च प्रथमं च पद्कमात् । व्रजेदन्या तु पूर्वस्याः पतेिलुर्ये पदं श्रिता । क्रमेण शेषस्थानेधु तथा बिनिमयाद् भ्रमेन्। कूर्मबन्धे समाचष्टे कोमटीश्वरनन्दनः॥ कूर्महतः - शुक्तुण्डे चोन्मुखेऽस्मिन् शुकतुण्डमथोमुखम्। निधाय चोभयोरङ्कुट्टे कनिष्ट प्रसारयेन्। कूर्मद्दत्त: कूर्मरूपी द्वेवोऽत्र विनियोगभाक्॥ कुञ्चिताग्राहुलेश्वके त्यक्तहुष्ठकनिष्ठक। कूर्मद्दत्तस्स विज्ञेयः कूर्मार्थे वेिनियुज्यते । पुरोभागे त्वयं हस्तः कूर्मार्थे विनियुज्यते । वीणा । कच्छप्या नामान्तरम्। कृतप्रतिकृतम्–वीणाकरणम् रूपं विधाय तदनु यत्न तद्ज्ञेन वाद्यते । प्रत्यङ्गं नकुलाद्याख्यं कृतप्रतिकृतं तु तल् !! कुश्च: अत्न कालसाम्यनेयमत्कृतप्रतिकृतिः । रूपकरणे यौगप्रत् मावश्यकम् । ! कृति:–निंबह्णसन्ध्यङ्गम् लब्धस्य परिपाळनं क्षेम: कुतिः । यथा-अय्यबुतेति वासवदतावाक्येन लब्धाय रत्नावल्याः खिरीकरणं। अन्ये पुनरस्य स्थाने प्राप्तल प्रतिकूल्यशमनं युतिमाहुः । अपरे तु क्रोधादेः प्रामस्य शमनं ह्युतिमामनन्ति । यथा - वेण्यासन्ते भीमेन द्रौपद्याः क्रनेक्षेपझस: । कृतिलैब्धार्थ संरक्षा। द्युतिशब्दे द्रष्टव्यम्। कृतिश्छन्दोवृत्तानेि कृति: ३ातसहृस्राणेि दृशप्रोक्तानेि संख्यया । चत्वारिंशत्तथाष्टौ च सह्स्राणि इातानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ।। १०४८५७६. भरत: হামদর্দু: सर्ढेश्वरः कृतिप्रतिकृतम्–पुष्कोरे करणम् यत्रैकं करणे त्रिपुष्कर इत्युद्भावयति यथा दं खु खुणक्रमखिमदां नेठोटकितोटमत्थिमाणक्रं । गुरुखेकिहुले दोहजै दो प्रो धे धो ण खे वाद्यम् । भस्वः कृतोद्धता-धुववृतम् (दशाक्षरम्) त्रीण्यादौ तु गुरूणेि यद्वा सुयुः षष्ठं वान्यमुपान्यतमं च । सा ज्ञेया खलु पादविधाने पङ्क्तस्सा तु कृतोद्धतनाम्ना॥ (म स स गाः) वेिज्जुज्जो य खणंतरर्दीवं । भरत: चतुर्थः पञ्चमश्चैव सप्तमेोऽष्टम एव च । द्रुताः षङ्गुरवशेषः द्रुतेयं चतुरश्रजः। मध्यमाधमभूतानां युद्धवार्तानिवेदने । वीररौद्राद्भुतो गेया वित्रपञ्चमभाषयोः । irri: दुतेयं । इयं भुवा दूतजातिगता ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/90&oldid=157889" इत्यस्माद् प्रतिप्राप्तम्