एतत् पृष्ठम् अपरिष्कृतम् अस्ति

鞠 केदारगोंलः मुष्टिलाभाङ्कितो इत: पुंखितीरस्समाश्रितः । केतोरर्थे मल्लयुद्धे युज्यते नाटथवेदिभिः । ལྕ༔, केदारः-मेळरागः (धीरशङ्कराभरणमेलजन्य: ) (अा ) स म ग म प नि स . (अव) स नि प म ग रि स . -मेल्रागः (इाङ्कुराभरणमेलजोऽयं रागः ) केदाररागे धैवं तु वर्जयेदेव सर्वतः । धैवं धैवतः । सर्वत:। आरोह्वरोह्योः । -मेलकर्ता यदा समपगाश्शुद्धाः निश्शुद्ध षड्जमध्यमौ । पताद्यौ रागकेदारमेल: प्रोक्तस्तस्था बुधैः ॥ पािदत्रयसंयुक्त केदारो वा रिपोज्झितः । धीरैः प्रगीयते सायॆ काकलीखरभूषितः । केदारगौड:-रागः केदारे रिपहीनस्स्यात् गैौडी नित्रिः सुरागजः। रागजः - रागाङ्गभवः। श्रीकंठः मई केदारगैल'-मेलरागः (काम्भोजमेलजोऽये रागः) केदारगैौलस्सङ्गया भेदाद्यदुकुलोपमः। यदुकुलः । यदुकुलकाम्भोजी । i सङ्गल्या । स्वरयोः सैगमेन । । -मेलरागः - अथ केदारगोलः स्यात्तीव्रगान्धारसंयुतः। रजनीमूर्छनायुको रिपयोगेन मण्डितः। तथैव मपयोगेन पञ्चमांशेन शोभितः । तृतीयप्रहरोत्तरगेयः॥ विचितवर्तनायोगदेकधातः क्रमहतौ। वर्तितैौ तत्र यत्रासौ केशबन्धाख्यवर्तना । केशवन्धै–नृतहस्तै उत्तानितैौ मुखाध्वेन विचित्रौ स्कन्धदेशतः। निष्क्रान्तै पूर्ववबैतै केशबन्धाबुदाहृतै ! पूर्ववदेितेि पल्लवहृतलक्ष्णं परामृश्यते । पताकौ त्रिपताकौ वा केशदेशाद्विनिर्गतौ । अस्पृश्ान्तौ करौ पाइर्वो पाइर्वदेशसमुत्थितैौ ॥ उत्तानोधोमुखझशश्वत् निक्षेिष्योपशिरस्थितैौ। पृथगुत्तानितौ चेत्तौ केशबन्धैौ तथोदितैौ ॥ केसरावती-मेलरागः ( सूर्येकान्तमेल्जन्यः ) (आ) स रि ग म प ध नि स. (अव) स ध प ग रेि स . केसराक्लेोकः-मेलरागः (हेमवतीमेल्जन्यः) (अा) स रि म प ध स . (अव) स नि ध प म ग रेि स . केसरी-मेलरागः आ - स ० रेि ० ग म ० प ०ध ० ० स. अव- स नि ० ध० प ० म ग ० रि ० स . मेललक्षणे कैकुटी–वाद्यम् शुकवक्त्रः स्फुरितक्ो घोषः स्याद्धैकर्तरी । क्रमाद्वेते करा यत्र तामाहुः कैकुटीं बुधाः । -वीणावादनप्राणः । कैकुटी सा तु विज्ञेया यत्र ते क्रमतः कराः । शुकवतूः स्फुरितको घोषः स्यादर्धकर्तरी ॥ सुखेन सुरितेनापि निधोंषेण च पाणेिना। संयुक्त चार्धकर्तर्या कैकुटीवादनं विदुः ॥ कैमुरि:-पुष्पाञ्जलिभागः : कलामातनुते वर्णैर्विज्ञेया सा कलासिका । आदौ तालध्वनिर्धातुरिछा या कैमुरिस्स्मृता ॥ शार्क कुम्भः पार्श्वेदेवः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/91&oldid=157890" इत्यस्माद् प्रतिप्राप्तम्