एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कैलिकः--न्यायप्रविचारः कैशिके प्रविचारस्तु बुधैर्भारतवृत्त्मृतः। ३ास्नपातस्तु कर्तव्यो मस्तकेऽत्र मनीषिभिः । शास्त्राणेि झक्तिकुळेिशकुन्तार्दीनि विविक्ष्ण: । एषु न्यायप्रचारेषु प्रयुञ्जीत ससौष्ठवम् । न सौष्ठवं विना न्यायाः शोभां पुष्णाति भूयसीम्। सैझयैवास्त्रशास्त्राणां मोक्ष्: कार्यो न बास्तवः । छेल शकिम६थमः---राग: कैशिकोषड्जमध्याभ्यां सुष्ठः कैशिकमध्यम: । षड्जांशो मध्यमो न्यासो युक्तनिश्रुतिपञ्चमः ॥ षड्जस्तारमह्यंशोऽपि न्यासो भूयोऽपि मध्यमः। अल्पो निषादे गान्धारे पञ्चमर्षभवर्जितः ॥ निषादे काकलीयुक्तष्षाडवस्तदनन्तरम्। अळङ्कारप्रसन्नान्त इति कैशिकमध्यमः॥ इरेि -रगि: कथ्यते कैशिकी पूर्व शुद्धपञ्चमसंभवा । सॆपूर्णा मध्यमे मन्द्रा तारसास्वरा क्रमात् । एञ्चमांशग्रहन्यासा तथर्षभसमन्विता । अंशेो न्यास: पञ्चमश्चेद् ग्रह्स्थोऽ पन्यासस्थो मध्यमो मन्द्रता चेत्। संपूर्णा स्यात् कैशिकी कैशिकोत्था तद्वबाहुल्यात्पञ्चमस्यर्षभस्य ॥ লীনাঃ समस्वरनु५*थ कैशेिकजनिता तु कैशिकी कथिता पञ्चमबहुला मापन्यासेन च भवति ळक्ष्णतः। ऋश्यपः –रागः (वेशे वादनक्रमः ) स्थायेिनं पञ्चमं कृत्वा तृतीयं च द्वितीयकम्। क्रमादुक्ल तृतीयं च स्पृष्टा प्राद्धं तु वादयेत्॥ पुनस्तृतीयं स्पृष्टा च द्वितीयं तु विलम्ब्य च। कम्पिते चेद्ग्रहे न्यासः कैशिकी जायते तदा। स्वस्थावभाधवॆशेऽस्याः तृदीयो लक्ष्यते मद्दः ॥ देम የ∞ कैशिकी जातिः कैशेिकी हास्यश्रृङ्गारनाटथनर्मभिदमिका । अतेिश्ाथिनः केझा: सन्यासामेिति कैशिोका: स्त्रियः । स्तनकेशावतीत्वं हेि स्त्रीणां लक्ष्णम्। तत्प्रधानत्वात्तासामेियॆकैशिकी । हास्यश्रृङ्गाराभ्यां स्त्रीबाहुल्यविचित्नप्रकारनैपथ्यकामव्यवहाराण सद्भावमाह । अग्राम्येष्टजनावर्जनरूपी वाग्वेषचेष्टाभिः परेिहासो नर्म। अन्न श्रृङ्गाररसेन रयाख्यो मानसो हास्येन नर्मभेदैश्च वाचिको नाटयेन कायेिकश्व व्यापारः संगृहीत इति व्यापारक्षयसङ्करात्मिकेयम्। श्रृङ्गाराभिनयोद्धासिपाठ्यमल्यविभूषणा। नृत्तवादित्रगीताढया कामसंभोगलक्षणा ॥ सुकुमारकाव्यबन्धामुज्वलवस्राभरणवेर्षा च । कामेोपचारबहुलां भाषन्ते कैशिकीं कवयः । _{{{ शुद्धपञ्चमसंभूता मापन्यासा मपोत्कटा पञ्चमांशप्रहृन्यासा तारता तारमध्यमा । कैशिकी गीयते भाषां मन्द्रमध्यमकम्पिता । भट्टमधिवः স্বামস্বন: सागरः --भषिङ्गराग: या पञ्चमे मतङ्गेन भाषा कैशिकिकोदिता । सैव भाषाङ्गमिल्याह कालजिद्रागराजिवित्। डोलारूढा सुगैौराङ्गी गीतगानरता सदा ॥ कालजित्इति -कालसेनो ग्रन्थकार । भिन्नषड्जस्य भाषाया ललेिता तत्समुद्भवा । भाषाङ्गं कैशेिको ज्ञेया गातव्या प्रहरेऽग्रिमे । समखरारितारा च मन्द्रमानोत्सवे भवेत् ॥ भट्टमाधवः -RRI: कैशिकी सगमैस्तारैस्संपूर्णा शुद्भूपञ्चमात् । मध्यगनाभ्था बहुमध्यमपश्वमौ कैशिकी षड्जभूयिष्ठा रागाङ्ग पञ्चमोज्झिता। -जातिः । - अंशो निषादो यदि धैवतो वा न्यासस्तदा पञ्चम एव नान्यः । यदा निषादस्त्वथ धैवतोंशो न्यासौ च तावेव मतान्तरे तु। नेिषाद्गान्धारकमध्यमाश्च न्यासा भवन्तीत्यवधारणीयम् । सोक्षुदेबः मद

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/92&oldid=157891" इत्यस्माद् प्रतिप्राप्तम्