एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोकिल:-वरजातिः स्रैस्त्रिचत्वारिंशद्भिः सानुतरैस्तु केोकिल: । सानुतरैः । तारानुताराभ्यात् । द्वथधिकेति यावत् । -मेलराग ; कल्याणमेलसंभूते रागः कोकेिळसंज्ञकः । सर्वदा मनिर्हीनः स्याङ्गान्धाराधिकमूर्छनः। साये गेयः । গ্রন্থাৱিন্ত: पञ्चमः कोकिलपर्यायशब्दैरुच्यते । - कोकिलपञ्चमः-मेलरागः (झल्वरालीमेलजन्यः ) ( अा ) स रेि ग प ध नेि स . (अव) स नि ध प म ग रि स , সঞ্জ कोकिलग्नियः-देशीतालः क्रमेण गलपाः प्रोक्तास्तालेऽस्मिन् कोकिलप्रिये ऽ । पुं नेमः –मेलकर्ता ( रागः ) स रि ० ग० म ० ० प ० ध० नि स . मङ्कु क्षेकिलरवः-मेलरागः ( कोकिलप्रियमेल्जन्यः ) ( अ ) स रेि ग म प ध स • (अव } स नि ध प म ग रि स . মন্ত্র कोकिलवराली–मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि म प ध स . (अव) स नि ध म प म गरि ग स . মঞ্জ कोकिलवधेनी-मेलरागः ( मायामाल्वगैलमेल्जन्यः ) (आ) स म ग प ध नि स . (अव) स नि ध म ग रि स . সন্ত্র कोकिलारणितः-देशीतालः कोकिलारणिते बिन्दुयुग्मात्संकीर्णलेो भवेत् ० ० ।। অক্ষমতা: कोण: : . बीणादैिवादन दण्डः प्रवीणैरुपवण्यैते ॥ कुंभं क्षेोमलता-फूत्कारगुणः सौकर्य केोमलता, স্কুলঃ कोमलिका–देशीलास्याङ्गम्। अङ्गानां यत्र तन्वङ्गवाः सौकुमार्यैतरङ्गितैः ।

* ਦੇਿ चेष्ठितैर्युता। नृत्तक्रिया नवीना तु तङ्गैः कोमलेिका स्मृता ॥

क्ोलाह्लः–रागाङ्गरागः शुकयाना रक्तवस्त्रा गौरवर्णेति कश्चन । टक्कख्यग्रामरागस्य गीतज्ञा अङ्गमूविते। कोलाहलं खरे तारे संपूर्ण तु प्रकल्पितः । वर्षासु टक्वङ्गेयः रौद्रे वीरेऽद्भुते स्मृतः । भट्टमधिक्षः -मेलरागः ( धीरशङ्करामरणमेल्जन्यः) (आ) स रेि ग म प नि ध नि स . (अव) स नि प ध म ग रेि स . -प्रथमरंग; कोलाहलेो मध्यममन्द्रहीनस्सां३ास्तद्न्तप्रछ्। ऐष रम्यः। तसारोबालपण्फेलदोडशिदू 苓: --र{{I: कोलाहलो नितारस्यान् मन्द्रमध्यमगर्जितः । षड्जांशाष्ठकरागोऽस्य कारणं जगदुर्बुधाः । इम्मीर अंशे न्यासे प्रहे षड्जो रागात्कोलाहले मतः। ফালে - বান্ধ ৷ क्ोलाह्ला-रागः - कोलाहला पहीना स्यात्सधमन्द्रा मजायसी । विचित्रा सर्वगसकै: सरिगमधनिखरैः । --সামাণিা: षड्जग्रहांशमन्यासा मध्यमखरभूयसी। षाडवेयं मतङ्गस्य मते पञ्चमलेपतः । औडुवा निपलेोपेन यष्टिकस्य मते सतः । मन्द्रधैवतषडूजाख्या कलहे विनियुज्यते । कोलाहला टकभाषा षडूजग्रामसमाश्रया । मोक्षुः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/93&oldid=157892" इत्यस्माद् प्रतिप्राप्तम्