एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{३ कौचटम् कोसल:-मेलरागः ( कोसलनियामेलजन्यः ) (अा ) स रेि म प ध स . (अव) स नि ध प म ग रि स . कोसलप्रिया-मेलकर्ता (रागः) स रेि ग ० म प ध ० नि स . कोसला-रागः ऋषभांशप्रह्युक्ता निन्यास्ता दीधैमन्द्रषड्जा च । धपहीना च विशाला मूर्छा कल्याणकस्तान: ॥ वीररौद्रुतरले रुद्रेन्द्रब्रहदैवता। सर्वदा गीतिकुशलै; केंसला परिकीर्तिता । ऋषभांशग्रहन्यासा सनिषादा धवर्जिता । दीर्घमन्द्रा च षड्जे तु कोसला सर्वदा स्मृता ॥ कोहलः अयं नाटयशास्त्रकर्ता । भरतेनैव खशास्त्रे उत्तरतन्त्रे केहृळ: कथयेिष्यतीत्युक्तम् । तस्माद्यं मुनेः साक्ष्ाच्छिष्य इत्युकम्। कोहलीयमन्थल भाग एव बुटिताःकविकचिदृश्यन्ते। अनेनोपरूपकाणि र्विशतिरुक्तानि । न तु तेर्षा लक्षणानीति वेमभूपेनोक्तम् । कोहलमतम् कश्चिल्लघुप्रन्थः पुष्पाञ्जलिलक्ष्णप्रतिपाद्क्ोऽनेन नाम्ना । दृश्यते । कोहलरहस्यम् अयं ग्रन्थ: कोहलकृत इति दृश्यते । কম্বিন্তমবংখ্যন্তলাবুংখানু कोहलीयय् अयं ग्रन्थः तुटित एव कवित्कबिलभ्यते। कोहलकृत इति ज्ञायते । कौचटम्–देशीतृतम्। एकवारं मुखेहरूद्वयेऽपि स्यादृिवारकम्। गणेशश्शब्दसञ्चार तथैवाङ्गान्तरे भवेन्। - कैचटं तद्भवेत्तद्वदन्यान्यपि च कल्पयेत्॥ वेदः मतङ्गः ላ8 弼: –देशीलास्याङ्गम् ताळारम्भेऽवसाने च कैशालॆ सन्धिनैपुण५ ।। i ठूु: -WWI: पञ्चमांशा सुसंपूर्णा तारगान्धारशोभिता । षड्जमन्द्रा मध्यर्षभा कैौशिकीनामतो हि सा ॥ कौशिकलता-मेळरागः (खरह्रप्रियामेल्जन्यः ) (आ) स ग म ध म ध प नि ध नि स . (अव) स नि ध म ग स रि स . মন্ত্র क्रमः–गर्भेसन्ध्यङ्गम् भविष्यतत्वोपलब्धिः क्रमः । सागरनन्दी भावज्ञानं क्रमेो यद्वा विन्यमानार्थसङ्गतिः । सॅिगः क्रमस्संचिन्त्यमानविज्ञाने भावस्य वा यथा । - अमृतानन्ं क्रमो भावस्य निर्णयः । भावस्य पराभिप्रायस्य अथबा भाव्यमानस्यार्थस्य उद्दप्रतिभादेिवशान्निर्णय: ; यथावस्थितरूनिश्वयः क्रमः । यथा- देवीचन्द्रगुझे ध्रुवदेवीं दृष्टा सा लजाकेंॉप| निषाद्भीत्यरतिमि: क्षेत्रीकृता ताम्यती' ति भ्रवदेद्व्यभिप्रायस्य चन्द्रगुप्तेन निश्चयः। বাসস্থল: –वर्णालङ्कारः (सञ्चारी) आद्यस्वराद्यास्तिस्रस्स्युः कळा द्वित्रिचतुस्वराः। द्वितीयाद्याः पराश्चैवं यह्नायं क्रमसंह्नितः ॥ सरि सरिगा सरिगमा रिगरिगमा रिगमपा गम गमपो गमपधा मप मपधा मपधनी - मोक्षदेवः —ার্মময়জন্ম मनसाऽचिन्यमानस्य प्राप्तिरेव क्रमेो मतः सर्वेश्वरः । भावतत्वोपलब्धिस्तु क्रम इत्यभिधीयते । भरत: भावस्य भाव्यमानस्य वस्तुनो भावनातिशये सति ऊहं प्रतिभावनादिबलात् स्यात् या परमार्थोपलब्धिः स क्रमः । बुद्धिर्हि तत्र न क्रमते न प्रतिहन्यते । यथा - रत्नावल्यां हुियेयादिश्लोकेो राज्ञः । - । अभिननः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/94&oldid=157893" इत्यस्माद् प्रतिप्राप्तम्