एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलभ्रमर्ण कृत्वा वाम: पादस्तु सूचेिकाम्। दक्षेिणाधिरपक्रान्तां वारीं तु कुरुते यदि । तन्मण्डळं बुधै: क्रान्तं स्वगतैौ परिकीर्तितम् । क्रिया-ताळप्राणः क्रिया मागैदेशीभेदेन द्विधा मागैक्रिया निःशब्दा सशब्देतेि द्विधा भिद्यते । निःशब्दाऽपि आवापनिष्क्रामविक्षेपप्रवेशकभेदैश्वतुधोक्ता। सशब्दा तु ध्रुवशम्यातालसन्निपातभेदै चतुर्धा भिन्ना बेम: मार्गदेशीक्रिया द्वेधा तत्राद्यस्य क्रिया द्विधा । नेिश्शब्दा शब्दयुक्ता च निश्शब्दा तु कलेोच्यते स्याद्ावापेोऽथ निष्क्रामेो विक्षेपोऽथ प्रवेशाकः निश्शब्दोऽत्र चतुर्धोक्त: सशब्दापेि चतुर्विधा । धुबश्शम्या तथा तालः सन्निपात इतीरितः॥ अच्युतरायः अत्र कलासंज्ञा पाक्षिको । सर्वपातानुगामित्वात्तत्र स्यात्प्रथमं भ्रुवः । शम्या दक्षिणहस्तस्य प्रयोगस्तदनन्तरम्। तदनन्तरतस्ताल: पातो वामकरोद्भवः । तथोभयकरोत्पाद्यः सन्निपातस्ततो भवेत् ॥ उत्तानत्य करय स्यादावापोङ्खुलेकुञ्चनात्। निष्क्रामोऽधस्तल्ल्य स्याद्कुलीनां प्रसारणात्॥ विक्षेपः पार्श्वेतः क्षेपात्पाणेरुतानितस्य तु। प्रसारिताङ्गुलीकस्य निर्दिष्टः पृथिवीभुजा । पाणेरधस्तलस्य स्यात्प्रवेशोऽङ्गुलेिकुवनात्। तयोरेकतरस्यात्र छोटिकाशब्दपूर्वकम् ॥ पाणेत्संपातनादुको धुबो विश्लेषवर्जितः। गातुः पापस्य शमनाच्छम्या दक्षिणपाणिना ॥ वामपाणितलाघातादुक्ता प्रत्यर्थिघातिना । प्रतिष्ठार्थतया धातोरदृष्टस्थापकत्वतः ॥ तद्विपर्येयतस्तालस्तालवेित्कोर्तिनोदितः । सन्निपातो मिथस्सम्यक्पाणिद्वयनिपातनात्॥ - : कुम्भः तद्विर्पययेति । शम्यायाव्यत्यस्त इत्यर्थः । वामपाणिना क्ष्णितलाघात: ताल: । छोटिकेति देशभाषासु छिटिकेयुक्तम्। क्रियाविरामः–मेलरागः ( सूर्येकान्तमेलजन्यः ) (आ) सरि गरि म प ध नि स, (अव) स नि ध प म ध म ग रिस क्रेियाशुद्धम्–नमै नेत्रवक्रुधुवाँ चेष्टाविशेपैलँकहासकृन्। यत्तदस्मद्विधैस्सर्वैः क्रियाशुद्धं निगद्यते । সঞ্জী: सर्वेश्वरः क्रीडनकः-प्राकृते मात्रावृतम् | चतुर्मात्रिकास्त्रयः, रो वा नगैौ वा, ल: ग: क्रीडाताल:-देशीताल: कीडाताले समाख्यातै विरामान्तै दुतावुभौ ऽऽ वेमः क्रीडापर्वतविहार-संगीतश्रृङ्गराङ्गम् संभोगविशेषार्थमाक्रीडशैलसेवा । i क्रीडामति:-मेलरागः ( शुभपन्तुवरलिीमेलजन्यः ) (आ) स रि ग म प ध नि स . (अव) स ध प ग रि स . | क्रीडितम्–श्रृझावेट्टा बाल्यकौमारबैौवनसाधारणो विह्ारविशेष: क्रीडितम् । यथा ‘मन्दाकिनी सैकतवेदिकाभि: (कुमा, १-२९)। क्रीडितमेव प्रियतमविषर्थ केलेि: । - भोजः बाल्य एव कुमारीणां यैौवनोपरिखेलनम्। शृङ्गारशास्त्रतत्त्वज्ञैः क्रीडितं तदुदाहृतम् ॥ भोजः | স্ট্রম: क्रुद्धा–दृष्टिः थितोद्वृत्तपुटा रूक्षा संस्तब्धेोद्वृत्ततारका । कुटिला भ्रकुटीदृष्टिः कुद्धा कोघेऽभिधीयते॥ सोमेश्वरः क्रोधः-सन्ध्यन्तरम् क्रोधस्तु चेतसो दीनिरपराधादिदृशैनात् । सैिगः क्रेधः कोपः। यथा-त्रेण्यां प्रथमेऽङ्के 'शैलूषापसद्'इतेि भीमवाक्यम्। - । सागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/95&oldid=157894" इत्यस्माद् प्रतिप्राप्तम्