एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वटकाविधमानः--हृतः परस्परस्याभिमुखौ द्वौ हस्तै खटकमुखौ । मणिबन्धस्वस्तिकौ वा खटकावर्धमानक: ॥ प्रणामकरणे पुष्पग्रथने सत्यभाषणे । सूर्योदयादावुत्तानः स्यादयं प्रथमे मते । ताम्बूलप्रह्णे यूनेर्द्वितीयस्तिथैगाननः। नेपथ्यरचनायां च पुष्पायां प्रथनेऽपि च । खटकाचधमानक:-हस्तः खटकामुखयोः पाप्योः स्वस्तिके मणिबन्धने । अन्योन्याभिमुखत्वे वा खटकावर्धमानकः ॥ ताम्बूलग्रहणादौ स्यात्कामिना प्रथमे मते। पुष्पाणां ग्रथने सत्यभाषणादौ मतान्तरे ॥ चतुरे चतुरं न्यस्य तजैन्यङ्गुष्ठमोक्षतः। खद्वाह्स्त: पुरोभागे खट्टादेिषु नियुज्यते । खडहडकम्–मात्नावृत्तम् . भ्रमरावली गाथा च । | खडगकलासुः–प्रथम: ༢ི་སྐ वामं करं कटैौन्यस्य परं खड्गकृतं करम्। खडू § कलासः कृत्वा स कम्पं चेदर्धचन्द्रमास्ते तदादिगः॥ _द्वितीयः कृत्वा कपोतमूर्वे चेदधोमुष्टिं करं ततः। यत्र तिर्यक्पताकाख्यं करं कुर्यात्तदाभिधा । द्वितीया खङ्गपूर्वस्य कलासस्य निरूपितः ॥ –तृतीय: विधाय त्रिपताकौ द्वौ यस्य यश्चरण: पुन: घातयन्निव तत्रैतॆ योजयेत्सतृतीयकः॥ –चतुर्थः स्वस्तिकं ककैर्ट चैव मुष्टिकं च पताककम्। चतुरः क्रमतः कुर्यात्करान्यत्र तु नर्तकी । धृतैौ मेोहे तदाघाते पाते स स्याश्तुर्थकः अङ्गुष्ठघाँतैर िच वामहतेन पीडनात्। खण्डकर्तरिकासंज्ञेो हृतपाट: प्रकीर्तितः । विरलाङ्कुलेना घाताइक्षिणेन करेण च। वामेनाङ्गुष्ठघातैश्च पीडनात्खण्डकर्तरी ॥ दां कुखुरां कुखुद कुकुग धोण्ढ दें झें दो गिधेों टे। शार्ङ्गदेवः खण्डचालेि:-वाद्यप्रबन्धः । अस्य नामान्तरमोता॥ खण्डच्छदः-वाद्यप्रबन्धः खण्डच्छेदो भवेत्खण्डच्छेदसंज्ञः प्रबन्धयोः । मेलनादथवा छेदै: व्यतैरुक्तः परैः स्मृतः । खण्डछेदो भवेत्क्लुप्तः यत्या स्रोतोवहाख्यया सोमराजः खण्डछेद्समायोगात्खण्डछेदप्रबन्धयेोः । छेदैव्यैतैस्समायुक्तं खण्डछेदं परे जगुः॥ वैमः शार्ङ्गः खुण्डडिण्डिमः–देशीताल: दलै दुबै दलै दुलैनलछताछाः । गुरुप्लुतै गुरुप्लुतौं गुरुश्व खण्डडिण्डिमे ३भत्रिा: । - तालप्रस्तारः खण्डधारा-भङ्गताल: द्रुतद्वयॆ विरामान्तं ततो लघुचतुष्टयम्। द्विधैवं परिसंस्थाप्या खण्डधारा भवेतदा ॥ | so ο ο ! ! ! ! o o ! ! ! ! লানা: छेदनात्खण्डनाः प्रोक्ता दृन्ता योज्या वेिशारदैः । वीटिकाछेदने चैव मध्ये चाद्रेकभक्षणे ॥ असकृत्खण्डनं दन्तसपेटो जपभक्षयोः। संलापेऽध्ययने चैतद्विजानन्ति विचक्षणाः । ज्यायनः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/97&oldid=157896" इत्यस्माद् प्रतिप्राप्तम्