एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खण्डहुल्ल:-वाद्यप्रबन्धः श्रेोतोगताख्यया यत्या खण्डहुल्लेोऽभिधीयते । खुडिका-भङ्गताल; लघुद्वयं दृचतुष्कं वेिराम: पुनस्तथैव । ll o o o o !! o o o ο -- RFl: खण्डिका त्वथ गान्धारग्रहांशन्याससंयुता । समस्वरा तारहीन सन्यक्तर्षभपञ्चमा । षडूजमन्द्रा तथा चेयं रागझैरभिधीयते ॥ खण्डिता-नायिका व्यासङ्गादुचिते यस्या वासके नागतः प्रियः। तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ व्यासङ्गाद्वितेि । अन्यनारीविषयाद्वित्यर्थः ।

-ुमजन्ध: यद्वाद्ये वाद्यते यत्र यत्या स्रोतोवहाख्यया । स खण्डहुलकः प्रेोक्ो वाद्यलक्ष्णपण्डितै: ॥

खनटनतिः-मेलारगः (नटभैरवीमेळजन्यः ) (आ) स रि ग म ध म प ध नि स . (अव) स नि ध प ग रि स . खमेदनृत्तम्–देशीनृतम्। चतुरश्रकराकारौ चतुरश्रे च पल्लवौ। करवर्तनेिकपादृकुट्टनं च शिरो दृश: ॥ कुतकाछश्व तिरेिपः करमोक्षो यथोचितम् । सम्प्रदायातततधा झम्पातालेन नर्तनम्। करोति हि खभेदाख्यं कथितं पूर्वसूरिभिः॥ खम्भारी-रागः । षङ्जांशाधैवतन्यासा पञ्चमेन च दुबैला। धैवतर्षभकम्पाढथा खम्भारी नामतो हेि सा॥ सोमेश्वरः वेदः ६२ खसिक खरहरयिा–मेलकर्ता स ० रेि ग ० म ० प ० ध नेि ० स ংসুক্কম্ स्त्रीणां बाहुभूषणम् | रक्षुलक:–वाद्यप्रबन्ध: हलेन वितताकुष्ठबिरलाहुलेना क्रमान्। पताकेन हृतैर्जातै: पाटै: स्यात्खलकाभिध: । ' -ुतपटि: प्रसारिताङ्गष्ठकस्य शुक्तुण्डस्य तु क्रमात् । विरलामििश्चाहुलीमिर्जायते खलको यथा। दगेिगिड दगिगेिडों वेमः शुक्तुण्डः। अभिनयह्स्तः । -वाद्यप्रबन्धः विरलाडुलिसल्लेन वितताङ्कुकेन च। पताकाख्येन हृतेन रवितै: पाटसञ्चयैः । खलकाख्यः प्रबन्धस्तु कथितो वाद्यवेदेिभिः । क्षेमः खल्बम्-उदरम् (खल्लमिति च) निम्नं स्यादुदरं खलुं क्षुधार्ते श्रमकर्शिते आतुरे भृङ्गरीटयादिजठराकारधारणे ॥ विंप्रदासः नतं खल्वं मतं श्रान्ते क्षुधि रोगे तपस्यपि । & ऽथयिनः खल्र्ल स्याल्नेतभेतालचण्डिकाभिनयेषु च। सोमेश्वरः खशितन्–वादनम् (वामह्स्तव्यापारः) मुहुः सारणया तन्त्रीघर्षणे खशितो मतः । खसेिका-रागः मग्रहन्याससंयुक्ता सांश तारेण वर्जिता । समखरा रिपत्यक्ता समन्द्रा खसेका भवेत्। गान्धारादेिथैतस्तस्मात् संकीर्णे करुणे रसे । शाङ्गैः जगदेक्.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/98&oldid=157897" इत्यस्माद् प्रतिप्राप्तम्