एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{३ Hiসম্বরংJ", खेोजः –वाद्यप्रबन्धः उपर्युपरि पटैस्तु क्रियते यज्ञ लाघवम् । खोजो नाम स विज्ञेयो निबिड: पाटवर्णकै: ॥ सोमेश्वरः खेज इति भाषायाम्। स्निग्धं समं घनं श्लिष्ठं पाटवर्णै: प्रकल्पितम् । यद्वाद्यै वाद्यते तद्वैर्लाघवात्करयेीर्द्वयोः । स खोज इति विख्यातो वाद्यविद्याविशारदैः ॥ वेश्मः समाश्लिष्टघनझलक्ष्णपाटवर्णविनिर्मितः । हृस्तलाघवसंपन्न: खोजः सञ्जल्तिो बुधैः। হান্ধ, रूयाता-श्रुतिः मध्यमस्य तृतीया श्रुतिः। मण्डलेिमते तारमध्यमस्यैव । ग: ताले छन्दसि च गुरुः । -स्क्र; ग - गान्धारस्वरः । गङ्गातरङ्गः–देशीताल: गङ्गातरङ्गे प्रत्येकमष्टैौ पञ्चद्विबिन्द्वः । छध्वन्ताः सुयुस्ततोऽन्ते लै......... । оооооооо |ooo oc | o oo | | | স্তন্মযা: गङ्गातरङ्गिणी-मेलरागः ( गाङ्गेयभूष्णीमेलजन्यः ) (आ) स रि ग म प नि ध नि स . (अव) स नि ध प म ध म गरि स . गङ्गारामः सङ्गीतरत्नाकरस्य हेिन्दीभाषायां व्याख्याता । रेवादेशराजस्य विश्वनाथस्य आस्थानकविः । गङ्गावतरणम्-करणम् अश्वितं पादमत्यर्थमुलिश्प्योर्ध्वतळं ततः । तस्योपरिकरौ कार्यो त्रिपताकावधस्तलौ॥ शेिरश्व क्रमशो यत्न पादार्थमवरोपयेत्। गङ्गावतरणं विष्णेो: पाद्ाङ्गङ्गावतारणे । प्रथमे निषधै र्तं च क्रबद्धो समेतयोः । विवाहस्थाननयने तथा शैलशिलादिनः । वृक्षादीनां चालने च कर्तव्यस्स्याद्गतागतः ॥ कटीक्षेत्वगतैौ कुञ्चत्कूर्परौ सपैशीर्षकौ । गजदन्त इति प्राह विप्रदासो विदां वरः । प्रथमं निषर्धं केविहृजद्न्तं प्रचक्ष्ते । यानावतरणे स्तीणां शिशूनां ग्रहणे तथा । शिोळेोत्पाठे च कर्तव्यः करोऽयं गजद्न्तकः । स्कन्धकूपैरयोर्मध्यमन्योन्यस्य यदा करौ दृधाते सपेशिरसौ गजदृन्तस्तदॊद्वित: । आकुञ्चत्कूर्परौ स्कन्धदेशस्थौ सपैशीर्षक्रौ । अन्योन्याभिमुखौ लक्ष्म गजदन्ते जगुः परे ॥ एष शैलशीळेोत्पाटे गतागतयुतः करः । विवाहस्थाननयने स्याद्वध्रुवरयोरयम्। स्तम्भमद्देऽतेिभारे च श्रीसोढलसुतोद्वितः । স্কুস: विश्वदासः गजर:–वाद्यप्रबन्धः कृतैकवरमुद्ग्राहँ नातिदीघोंन चाल्पकः । वादकोद्घोषगम्भीरध्वनिमुच्चतरं दधत् ॥ विः खण्डोऽभ्यस्यते कूटैबैट्ठो वर्णसरेण वा । मुहुर्विधायोपशमं छण्डणेो यत्र रज्यते । गजरो सावुदृवणं स्यादस्यादौ पुनः पुनः । एकताल्यामुद्दवणे तस्यां निस्सारुकेऽथवा ॥ भवेदुपशमेोऽन्यत्र नास्य ताले नियम्यते । गजरावयवाः सर्वे वाद्यन्ते ते निरन्तराः । शुद्धकूटादिभिबैद्धः सुकुमाराक्षरान्वितः । अल्पकोमलता वाद्यो भवेन्मुहुस्ततः परम्। कूटादिबद्धः खण्डः स्याच्छण्डणो यत्र रज्यते । गजराख्यो भवेदन्ये प्राहुरालपचालेिकाम् ॥ - श्रीक्ण्ठः उद्मार्दं सकृदुक्ाऽथ नायल्पं नातिविस्तृतम् । वादकारब्धगम्भीरोद्बोषसंवादितध्वनिम्॥ कूटैः पदैश्च सम्बन्धबद्धवर्णसरेण वा। त्रिरभ्यस्येत्ततइचोपश्ामे मुहुः । विधाय च्छण्डगो यत्र रज्यते गजरस्वसौ। तद्भेरुपृबणं कायैमस्य चार्द्दौ पुनः पुनः॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/99&oldid=157898" इत्यस्माद् प्रतिप्राप्तम्