पृष्ठम्:भरतकोशः-२.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निधाय कर्णदेशस्थं शङ्करन्तरतो बथा। तथा द्रोणीन्तत्फणायां लग्नां कृत्वा तु मूध्र्वतः । प्रसार्य तन्त्रिकामुक्तरीत्या शङ्कयुगेन ताम् । नीत्वा सुछढतां पूर्वतन्त्रिका सङशध्वनिम् ।। विधाय वादयेत्प्राज्ञः कम्रयाभ्यासयोगतः वामहस्तानामिकया अन्तरे सक्तया डम् ।। आसारणादियद्वा चतुर्थाप्रकप्रकीर्तितम् तदिहापि यथायोगं योजयेद्वाद्ययोगयुक् । दुष्करामन्यशास्त्राणां दृष्टा मत्वेह किंनरी ! पटुतद्वादने वा सर्वविद्यागुरुब्र्यधात् ।। स्वकीयानुभवादेतत्साक्षात्कृत्वोपदर्शितम् । अनन्यदृष्टमधुना ग्रंथकृत्प्रत्ययो च्यते) तिम् ।। तत्र रनाकरादीनां दृष्टा सारीप्रकल्पनम् सुखबोधाय शिष्याणां दर्शयत्यवनीपतिः । सारीमस्तकमध्यानां यदिहान्तरमिष्यते । मेरुमूर्धन्युपक्रम्य यथावत्प्रतिपाद्यते ताद्यमविातरं पञ्चाङ्गुलै सयवमीरितम्। तद्वितीयं च चतुरक्षुठकं तत् तृतीयकम् ।। तु चैव यवन्न्यूनं पञ्चमं व्यङ्गॐ तथा । यवाधिकै ततः षष्ट यवोनं व्यङ्गुळे पुनः । सयवं व्यङ्गु ज्ञेयमंतराळं तु सप्तमम् । वसुसंख्यं पुनर्जेयं सार्धद्यङ्गुळमन्तरम् । नवमे तुयथार्थोन दशमं पुनरन्तरम् । सार्धाहुलमितं ज्ञेयं यवोनं व्यङ्गळं ततः ॥ एकादशं द्वादशं तु तत्तृतीयांशवर्जितम् त्रयोदशै तो ज्ञेयं यतृतीयांशमङ्गुष्ठम् । अङ्गळे भानमाख्यातमन्तरे च चतुर्दश द्वितीयमन्तराळेतु न्यस्य तुम्बमधोमुखम् तस्मिन् दण्डे ततोऽधस्तादन्यत् ककुभमूर्धतः। अधस्तातुम्बकं तुम्बके परिधिर्मुखे। न्यस्य षट्त्रंशदङ्गो ज्ञेयः प्रथमेऽधस्तने पुनः । किञ्चिन्न्यूनो भवेत्तस्मान्निवेश्यास्तत्र सारिकाः । ईषद्स्पृष्टसरिकाः पूर्वमेव प्ररूपिता मुक्ततन्त्रीभवस्तत्र जायते प्रथमस्वरः । चतुर्दशान्तरैरत्ये भवेयुते चतुर्दशा सप्तकड्यमेवं स्यात् सतारस्वरमत्र तु। ४२४ श्रुतीरपि विचिन्वन्ती तद्भशास्तद्देशभागतः। सप्तकत्रयपूर्यथै सार्यस्युरधिका यथा। तथा प्रागेव गदितमन्तराण्यपि तत्वत । तदइष्टाय विज्ञेयं नष्टपरिपोषकम् दृष्टद्वारा पुनरिदमष्टायोपपद्यते। तस्माद्दष्टप्रधानेऽस्मिन् शाखे राजोपदेशतः। स्वराविर्भावमाशाय स्थाप्यास्युत्सारिका बुधैः राग धांशान्यासप्रहोपेता मन्द्रमध्यागतारका । ऋषभेणाऽथ षड्जेन गान्धारेणाथ भूयसी । वृहती दाक्षिणात्ये परिपूर्णा समस्वरा। गुर्वाज्ञां रणे प्रोक्ता भिन्नषड्जसमुद्भवा बृहद्भानुः-देशीतालः मतङ्गकृता। अल, काश्यप, निन्द कोहल दक्तिल दुर्गशक्ति यष्टिक बलभ विश्वावसु शार्दूलप्रभृतयः उदाहृताः । तस्माते प्राचीनाः। कोऽसौ वलभ इति ज्ञातुं न शक्यते। यतः परैर्नायं प्रत्यभिज्ञापितः। अत्र (यन्मतङ्गेन िववृता) द्वादशखरमूर्छनासा अभिनवादिभिरनाश्ता । किन्नरीवीणा लक्षणमपि अत्र दृश्यते | भरतं गुरुमाह मतङ्गः बृहन्मुखः-देशीताल प्लुतषयं गुरुत्रयं लघुक्षयं गुरुत्रयं लघुर्गुरुर्गलैौ लपौ बृहन्मुखास्यतालके माक्षाः कुम्भ जगदेक बेगडारागध्यानम् स्वनाथचिबुकन्यस्तसव्यहस्तां सिताम्नराम् करेणान्येन गृहन्तीं दि ध्यायामि वेगडाम्। बृहस्पतिमतम् अभिनयभूषणेनन्दिभरते च बृहस्पतिमतमनेकस्थलेघूदाहृतम्। शारदातनयोऽपि तं स्मरति। लमण