पृष्ठम्:भरतकोशः-२.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शलाक वेणुनिवृत्तां द्वादशाङ्गुलमाविकम् वामहस्तकनिष्ठायां पृष्ट विन्यस्य तत्परम् ।। संवेष्टयानामिकाङ्गल्या तर्जन्यङ्गष्ठकस्तत सभ्पीडथ गाडमनया वादयेदखिलान्स्वराः सारण त्रिविधा रम्या धामहस्तोद्भवा भवेत् । सन्निविष्टा तथेोक्षिप्ता परस्तादुभयात्मिका। तन्त्री सङ्गात्सन्निविष्टा परान् यात्युत्प्लुतेः क्रमात् । कवित्यक्ता कचित्पृष्टा सारणा सेभयात्मिका। सव्येतरस्य हस्तस्य व्यापाराष्टकमीर्यते । घातः पातश्च संलेख उलेखश्चावलेखकः ।। छिन्नाख्यस्संहिता पश्चात्भ्रमराभिध इत्यपि । वण्यते रूपमेतेषां समुद्देशानुरूपतः ।। तन्त्रीघाताद्भवेद्भातः तर्जन्यां सह मध्यया। तर्जन्यन्तरधातन संलेखस्य समुद्भव संसिध्येद्वलेखोऽत्र मध्यमा बाह्मघाततः तर्जनीलझतन्त्रीका यदा बहिरनामिका कुर्यादाहननं शीझै तदा च्छिन्नस्समीरित बहिराहनातन्त्र्या मध्यमानामिकाकृतम्। संहतस्याश्चतसृभिहेनाद्भमरोऽन्तरा घातादिलक्ष्म कथितं कर्तर्याद्यभिधीयते ॥ कर्तरीनखकर्तर्यावर्धकर्तरि संज्ञकः सारणा कर्तरी घेोषा रेफो नष्कोणसंज्ञकः । खचितशुक्तुण्ड्श्च परिवर्तनमूर्छते । एवं दश समुद्दिष्टा एां लक्षणमुच्यते । अङ्गलीभिश्चतसृभिः अत्व हननाद्भवेत् । कर्तरी नखरेशैव चतुर्भिर्नखकर्तरी । सद्योन्तर्बहिराघातात् मध्यमानामिकोद्भवात् स्यादर्धकर्तरी सव्यसध्येतरकराहते सारणा कर्तरीधेोषा रेफरसमुपघुष्यते। अङ्गळया मध्यया घातो बाह्येनाभिकयान्तरे यदा तदा भवेद्वेफ इति प्रोक्तो मनीषिभिः। नादं सैरुध्द्य तर्जन्या स्यादनामिकया बहिः॥ हननाद्विन्दुसंभूतिस्त्यक्तवा तदनुसारिणाम् तर्जन्यङ्गलेिघातेन निष्कोटः कथ्यते बुधैः । ४७ हननन् विरूपेण परिवर्तनसैविधाः । अङ्गलि: स्मारिताभ्येतेि म्:रस्थान कनीयसी । तदा सैमूर्छनाख्यस्य हस्तस्यापसरो भवेत्। कर्तर्या द्वादशकरा मूर्छनान्तात्समीरिताः सकलं निष्कलं चेति तन्त्रीबाधं द्विधा भवेत् । सकोणं सकः प्रोक्तं निष्कोणं निष्कलं भवेत् । सकलं जीवया युक्तं निष्कलं शून्यमेतचा। ब्रह्मशिरोमणिः-देशीताल सगणो बिन्दुयुग्मश्च लगौचाथ प्लुतद्वयम् भगणश्च नजी एश्च ताले ब्रह्मशिरोमणौ । 28 भात्राः खटकामुख तजन्यङ्गुष्टयोर्मेलनं ब्रह्मशुकतुण्डहस्त। एत एव सरा हीना मृणालीभिः सुसंहृता। आनाभि लम्बिता भूषा ब्रह्मसूत्रमितीरिता एत इति वर्गसराद्य ब्राह्मो नाम रसस्सर्वप्रपञ्चोत्तंrर्णरुपकः । नित्यश्च स्थिर एवायं पृथक्त्वेन प्रकीर्तितः । ब्राहं कपालगानं तु शेथे षाडवरागतः । तालश्चञ्चत्पुटस्तत्र क्रमादेककलादितः । गौरीमुखेत्यादि वैदिकं गानम् ब्राह्मम्-देशीस्थानम् समयैतस्य पादस्य जानुसन्धिसमं यदि । पृष्ठतः कुञ्चितोक्षिप्तोऽपरस्ताह्ममुच्यते।