पृष्ठम्:भरतकोशः-२.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केचिाक्षीं तु वृतिं तु शान्तादुतरसोद्याम् । इयं हरिपालमते कैशिक्यादिपञ्चवृत्तिष्बन्यतमा। ब्राह्मीनाभ भवेद्वतिः ब्राह्मशान्तादूताश्रया। ब्राह्मी ब्रह्मोद्भवा तत्र शेषा नारायणोद्भवाः । हरिपालः एषां तुपाठ्थाभिनयरसानां योगतो भवेत्। ब्रद्वेति हरिपालभते रसविशेषः इयं वृत्तिर्देवणभटेनापि सङ्गीतमुक्तावल्यां लक्षिता । भक्तिः-गीतगुण देवताश्रुतिसंयुक्तं तत्प्रभावप्रबोधकम्। आस्तिक्योत्पादनं गीतं स्तोत्रं भक्तजनप्रियम् । ० ० भमतालस्तस्थापुनः । चतुर्दूतीलत्रयेण सविरामेण संयुता । ० ० । । । द्वौ द्वौ लघुरेकः स्यात् गुरुरेको लघुत्रयम् । चतुर्दूतो गुरुः प्रेोक्त इति भङ्गस्य लक्षणम् ॥ मार्गतालपञ्चके गुरुलघुप्लुतानां मालागणनेन तदन्यानां निर्णायतेऽथ भञ्जी च ककुभाङ्गसियै भवेत्। मध्यमस्वरसंयका पञ्चमान्दोलेिता भवेत्। वाडवाख्या भवेदेवं निर्णता गीतकोविदैः ।। भद्रः-देशीताल भगौ द्वौ द्वौ गश्च भद्राले प्रतिष्ठिताः सोमेश्वरः भद्रदन्तः-हस्त हंसपक्षौ स्वस्तिौ चेद्भद्रदन्त इतीरितः। पुरोभागेत्वयं हसः उत्सङ्गेऽकरितुण्डके। नान्यः | वक्षसि स्थायी भद्रनायकनर्तने। भद्र इति मूलदेवः, “भद्रस्समूलद्देवरस' इति माहुकस्य मेखलातन्त्रे दृश्यते । मुष्टिहस्तस्य हृदयधारणेन कर्तव्यः । भद्रबाणः-देशीतालः भद्रबाणस्तु कथितो लक्ष्वर्वोर्मध्ये द्रतै भवेत्। लघुः प्लुतो लघुः प्लुतो लघुतिःप्लुतः। तद्वयं द्रतद्वयं प्लुतश्च भद्रमण्डले । 20 मात्राः । भद्रवाहिनी-मेलरागः (ज्योतिस्वरूपिणीमेलजन्यः) (आ) स रि म प ध नि स . (अव) स प म ग रेि स भद्रसारङ्गलीला-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि ग म प ध प नेि स. (अव) स ध प म रेि स.

  • ाः

भद्रा-प्राकृते मातावृत्तम् चतुर्मात्रिको वा पञ्चमाखिको वा चतुर्मावः पञ्चमात्रिकः द्वौ चतुर्मात्रिकौ एक: पञ्चमात्रिक विरहाः षडूजांशो मध्यमन्यासो भध्यमाजातिसंभवः । भम्माणपञ्चमो रागो द्विश्रुतिस्वरदुर्बलः । षाङ्जीधैवतकोढूतो भवेद्भम्माणपञ्चमः षड्जग्रहांशकन्यासः पूर्णः काकलिकायुतः। षड्जादिमूर्छनायुक्तः आरोहीवर्णकेो भवेत् । प्रसन्नमध्यालङ्कारो भवेद्भमाणपञ्चमः