पृष्ठम्:भरतकोशः-२.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षांशन्यासग्रहा स्लैल्पना चाकम्पितर्षभ । मतङ्गः भिन्नविक्रमः-मेलरागः (ीरशङ्कराभरणमेलजन्यः) (आ) स रेि ग म प ध स (अव) स नि ध ए रेि स मद्ध षड्जोदीच्यवतीजातेः भिन्नषड्जस्तु धांशकः। मावसानो रिपत्यक्तः संवादी चान्तरस्वरः । काकळीकालितो ज्ञेयो बीभत्से स भयान्के । वडूजेोदीच्यवतीजातः पञ्चसप्तर्षभवर्जित सञ्चारिवर्णसंयुक्तः प्रसन्नान्तविभूवित काकल्यन्तरसंयुक्तो भिन्नेषड्ज उदीरितः। भिाहेरली-मेलरागः (धवलाम्बरीमेलजन्यः) (आ) स म प धनि ध स. (अ) स नि ध प म स धन्यासा धैवतांशा च पूर्णा चाभीरिछायभाक् । आभीरी ककुभोद्धता मतङ्गगतिारणे । भिन्नार्थम्--काव्यदोष भिन्नार्थमभिविज्ञेयमसभ्यं ब्राम्यमेव च । भीतिरूपम्-नर्म रुपेण भीतिजननं भीते रूपमुदाहृतम्। उोकितष्शा भूयत्समष्टधा च भावयेत्। हस्तीव नटनं कुर्याद्भीभस्य प्रथमे तदा। मूर्श्वि देशे पुरोभागे पौनःपुन्यप्रचालितौ । पताकाभिधहस्तौ तु तस्यां तदनुगौ परौ । आलोकितद्वशा भूयाद्भीमस्यैव द्वितीयके। सधर , दोलै दोलै। दोलै दोलै दौदो लोदै दोलो दौः। लोदौ दोपश्चेति न्यासे सञ्जायते भीमतालः । भीमनादा-श्रुति मन्द्रमध्यभचतुर्थी श्रुतिः। भीमसेनः-देशीताल भीमसेनो गदाङ्कितः । ऽ ० भीमसेनप्रियः—तान गान्धारग्रामे नारदीयतानः । स रि ग म प नि भीष्मावली-मेलरागः (हनुमतोडीमेलजन्य) ( आ) स ग रेि ग म ध प नि ध स. (अव) स नि ध गरि स भुका-सुषिरवाद्यम् पgरुस्तकृतायामा सैव भुकेति कीर्यते सैव । कालैव तद्भमै तदधेोवत्तं पतिप्रकृतिलाङ्गयोः । भुजगमुखी-ध्रुवावृत्तम् यदि गुरुदशमे हि सदा निधनगतमनुसप्तमं चरणगतम्। जभवतिगणषष्ठ इतस्वमिकृतिरथ चैव सातुभुजगमुखी। जलभरसमयागतयो सुरभिकुसुमुकडोमदजणी । जलभरसमयागतकसुकुसुमोत्कटो मदजननः । कारयेद्भजगमुखी िप्रयदूतीप्रवेशने गेया मालवभाषायां तालदेशस्तु पूर्ववत्। ॥ पूर्ववदिति । रतिध्रुवायामुक्तवत् भुजङ्गत्रस्तरेचितम्—करणम् भुजङ्गन्नासिता हस्तौ रेचितौ वामपार्श्वगौ। यत्र कुर्वीत तत्प्रोक्तं भुजङ्गत्रसरेवितम् न्धः