पृष्ठम्:भरतकोशः-२.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनश्च महमुधा तृतीयं कल्पयेत् स्वरम् । ततुर्य पङ्कर्म च तुरीयं च स्वरं स्पृशेत्। तृतीयं च द्वितीयं च ओोच्य न्यालो महे यदा । तथा स्याद्वैरवी तस्या लक्ष्ये गान्धारको प्रहः । --रागः (वंशे कदन्क्रम:) धैवतं स्थायिनं कृत्वा तत्तृतीयस्थमेत्य च । त्रीन्स्वरानवरुहास्मारिभ्यस्येदिदं क्षयम् ।। स्थायिनं तत्परं चैव पुनःस्थायिलमेत्य च । पूर्वमुक्त्वा तमारुह्य न्यस्यते स्थायिनि स्वरे ॥ तदा तु भैरवीरागे भवेत्स्वस्थानमामि । अस्यास्तृतीयो वंशेषु स्थायित्वेन समीक्ष्यते । उपाङ्गराग उपाङ्गललिता चात्र भैरवी प्रतनिष्यते । नीलांशुकीं रक्तवर्णा शुकवाहनमाश्रिता । सस्त्रांशाग्रहल्यासा भैरवी स्याद्वेकोमलं । रिणारोहे तु पन्यासा पञ्चमेनोभयोरपि । षड्जेनाथायरोहे तु सर्वदा सुखदायिनी ।। भरी भैरवोपाङ्गं प्रहांशन्यासधैवता । ससैरन्यैश्वः रैर्युक्ता गीयते तारमन्द्रगा। मन्द्रगा ! गान्धारस्तारमन्दः । भिन्नषड्जसमुहूता धांशन्यासग्रहान्विता । समशेषस्रा पूर्णा गाञ्चिता मन्द्रतारयोः। देवादिप्रार्थनायां तु भैरवी वेिनियुज्यते । मेलरागः (नटभैरवीमेलजन्यः) (या) स गरि ग म प ध नि स . (अव) स नि ध म प म ग रिस धैवतांशप्रहृन्यासा भिन्नषड्जसमुद्धका । गातारमन्द्रा.तुल्यान्यस्वरा भवति भेरवी । वेमः ४४६ भैरवी भैरवोपाङ्गं धांज्ञास्यात्तारमन्द्रगा। पूर्णा समस्वरा गेया प्रायेण करुणे रसे । •-राग धांझा समग्रहा तारा मन्द्रगान्धारशोभिता भैरवी भैरोपाङ्गं समशेषस्वरा भवेत्। भैरवी धद्वयान्तेत्युपाङ्गेयं प्रकीर्तिता । भैरवीरागध्यानम् सरोरुहस्थे स्फटिकस्य मण्डपे सरोरुहैः शङ्करमर्चयन्ती तालयेोगैः प्रतिबद्धगीता स्फटिकूरचितपीठे रम्यकैलासशृङ्गे विकचकमलपत्रैरर्चयन्ती महेशम् करधृतधनवाद्या पीतवर्णा वराक्षी सुकविमिरियमुक्ता भैरवी भैरवश्रीः । सुवर्णवर्णा घनवाद्यहस्त विशालनेला द्विजराजवता । नित्यं स्थिता स्फाठिकचारुपीठे भोगकन्नडा-मेलरागः (खरहरप्रियामेलजन्यः) ( आ) स रे म प ध प नि स . (अव) स नि ध प ध म ग रेि ग स . भोगध्वजः- मेरुरागः (झलार्णवमेलजन्यः) (आ) स रि ग म प ध नि स अव) स ध प म रेि स . भोगवती-ध्रुवावृतम् (सप्ताक्षरम्) यत्र सदा चरणे सा खलु भोगवती । मः