पृष्ठम्:भरतकोशः-२.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भदः सुरापानभवो विकारः । यथा-तमालवीथ्यङ्क-शेखरं प्रति भट्ट सुरा इति चेटवाक्यम् । अथवा-पाननिमित्तः मालविकाििमले इरावत्यां मदः। स एव स्यानुकूल्येन दर्शयन्नरिवलं जगत् । यत्किंचित्कारितं चास्य कुर्वन्मन् उदाहृतः । मद्दललक्षणम् शुद्धसालगसङ्कीर्णा मद्दलास्त्रिविधा मताः। शुद्धे मद्दलविस्तारः षण्णवळङ्गो भवेत् । शुद्धे तु मद्दलमु षोडशाङ्गलमिष्यते । अपामार्गातदाश्वत्थान्मार्जनाभस्मकल्पनात् गोचर्मवन्धनं कार्य मुखर्ये वलये तथा । द्याशीत्यङ्गुलाभोगसालगे मद्दलेो भवेन्। आयामस्तु तद्धं स्यात्सालगौ मद्दली तथा ।। चतुरङ्गलहीनः स्यात्सङ्कीच मद्दल: पुनः सालोऽपि च सङ्कीर्णे कर्तञ्यं दृढबन्धनम् ॥ तकारो जायते बालमक्षिकाहस्तताडनात् । बाडबज्वालघातोप्सु थेिकारस्येव लक्षणम् । स्वसृष्टशाक्तौरुविग्रहायां ब्रह्मारुरुस्तामनुधावतिस्म । तथाम्विफायां भुवि तत्सुरोऽत्थो नादस्तु थेोकार इति प्रणीतः॥ ठेकारः खे मरुद्धाताद्या नाद्स्स तु तत्सभः । चत्वारि तद्विक्थो टे युमूलं वाद्याक्षरत्य वै । थोकार: शक्तिरूण्: स्यात्तद्विक्टे युशिवांशकाः। शाखाक्षराणि चैतेषां चतुर्णा द्वादशैव तु । टवर्गश्च तवर्गश्च कवर्गश्च मवर्जितः। हकारश्च लकारश्च नानाशब्दप्रसूनयः । मदनः–देशीताल मदने गप्लुतौ प्रोक्तौ । ऽ ऽ मदने च द्रतौ गुरु ताले मदनसंज्ञे तु दारूयश्च गुरुस्तथा।। ०००ऽ आज वेभः ४५२ | मदनपाल आनन्दसञ्जीवनकारः | कै. ५. १३५० कालः । अयं भदन पालनिघण्ड इति वैद्यग्रन्थे. भट्नपारिजातिित धर्मशास्त्रप्रन्थे अन्यांश्च बहून् प्रन्थान् चकार ! अस्वास्थाने विश्वेश्वरमहाक विरास । अयं सदनपालः डेिोपुराधीशः इति पाञ्चालाधीश्वर इति च श्रूयते मदनमारुतम्-मेलागः स्वरहरभियामेलअन्य (आ) स रेि ग म ध नि स (अव ) स नि ध नि यू म र म ग स् मदनरेखा-मेलरागः (वीरशङ्कराभरणमेलजन्यः) ( आ) स ग म प मम नि स (अव) स नि ध प म स मदनन्ती-ध्रुववृत्तम् (योदशाक्षरम् ) अष्टावादौ दीर्धाणि स्थुस्त्वतिजगती अन्त्यं दीर्घ सा विज्ञेया मदनवती सन्धारन्तो विज्जुनोयं भमदि नहम्। सन्धारयन् विद्युद्योतिं भ्रमति नभसि मदना-श्रुति मन्द्रर्षभप्रथमा श्रुति धैवतस्य द्वितीया श्रुतिः । मदनोत्सवः--संगीतश्रृङ्गाराङ्गम् मदनस्रयोदश्यां कामदेवादिपूजा मदोत्सवः। भदन्ती-श्रुति धैवतस्य प्रथमा श्रुतिः । मदमन्थरम्-दर्शनम् आमीलदन्तरादृश्य परिच्छेदविवर्जितम्। आपूयमानमरुणं मदसन्थरमीरितम् अपरिछिन्नविषयं मदमन्थरमीरितम् मद्मन्थरम्-देशीलास्याङ्गम् मदघूर्णनतच्छायै चलनं मदमन्थरम्। न्यः