पृष्ठम्:भरतकोशः-२.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदत्खलितमत्तछितलसंरकोटितनिकुट्टकोश्रूट्टत्तकरिइस्तकटी मदवङ्गळताले तु द्रुतौ द्वौ लपुतै प्रमु यग्र डोलै कसै ख्यातां भस्तकं परिवाहितम्। पर्यायेण मुहुः पादौ स्वतिकीभूय विच्युतौ भट्स्खलितमेतत्स्यात्प्रयोज्यं मध्यमे मदे । अप्त भ्रमरेिकाविद्धे चाय कीर्तिधरोऽभ्यधात् । आसने द्विगुणः पादो मनागन्यः प्रसारितः । शिरोञ्चितया यन्न किञ्चित्पाश्र्वमुपागतम् तत्स्यचिन्ताकृतं चिन्ताविश्लग्भभदादिषु । अन्वैः पुनरसमाख्यातमिदं मन्दालसाख्यया अधिष्ठितासनस्त्वेकः पादोऽन्यश्चरणः पुनः। किञ्चित्प्रसारितशीर्षमीषत्पार्श्वगतं भजेत्। यक्ष तत्स्थानकं तज्झैर्मदालसमुदीरितम्। दचिन्तौत्सुक्रमदादिषु । मदालसा-देशीछारी चरणौ मदिराप्रानमत्येव विसंस्थुलै । न्यस्येते यक्ष हस्तौ च ललितौ सा भदालसा ।। मदाक्रान्ता-गति मद्स्खलनगोगेन मदाक्रान्ता गतिर्मता मदिरा-द्वष्टि आघूर्णितान्तरा क्षामा किञ्चिदञ्चिततारका । विकासिता चला हृष्टिर्मदिरा तरुणे मढ़े ॥ मनाक् स्रसपुटा दृष्टियों किञ्चिद्भ्रान्तारा। अनवस्थितसञ्चारा मुहुः पक्ष्माप्रपीडिता । लक्ष्मणः ज्यायनः वेमः ४६ देवाः | भदिरा सा भदे धीरैर्मध्यमे परिकीर्तिता अधस्तात्सञ्चरन्ती या किञ्चिलक्षिततारका ! सनिमेषा व सा धीरैर्भदिरांक्ताऽभ्रमे भद्धे । मद्भण-देशीताल मद्रकम्—सप्तगीतभेद द्विविधं मद्रकं ज्ञेयं चतुर्वस्तु त्रिवस्तुकम । शीर्षकेण समायुक्तं ततु ज्ञेयं विवस्तुकम् । मद्नै मदिति प्रोक्तं यत्तद्राति तदुच्यते। मद्रकं हर्षजननं शम्भोर्भगवतत्सदा । शीर्षकं सोपवहनं विदार्याच विभूषितम् एककै विधं चैव तथाप्यैशाद्वयं भवेत् । गुरुच्छेदाष्टकं कृत्वा न्यसेलध्वष्टकं पुनः। तत्रोपवहनं कृत्वा थभे तु गुरुद्धये ।। गुर्वक्षरे तृतीये च ततः स्यात्प्रत्युपेोहनम्। गुर्वक्षरे चतुर्थे तु शाम्या कार्या तु पञ्चमे षष्टसप्तमयोस्ताल: शम्या गुर्वश्रेऽष्टमे तस्वार्धकलेिकापातं कुर्यालध्वक्षरैः पुनः। गुर्वक्षरे तालगतो योगस्तु कलिकाः स्मृताः। तालं शम्यां च तालै च सन्निपातं तथैव च । कुर्यादेककलेो ज्ञेयः कलायोगस्तु मद्रके । उपवहनं । उपोहनम् । एककैः विवधं च विनारी भेदः भद्रम् लक्ष्म' रक्षतु विषमनयनद्हनतीव्रतरतापमनुभवतः । कृतभदनदेहभङ्गं तृतीयनयनोत्पलं शम्भोः ॥ एषायां धुवा । इंटुं इंटुं ०००० महत्कपालधरकमलसंभव परमार्थविभवसूक्ष्मासूक्ष्मसनातनपरम् । एतत्प्रथमै वस्तु। शैडं शैडै इतेि शुष्काक्षराणेि । अत्रोपवहनरूपाणि । शैटुं झंडं सकल सुरासुरमुनिनायक किंपुरुषबृन्दनिरतिशयवदनसंस्तुतनिजमहिः मानम्। इदं द्वितीयं वस्तु ! दिग्ले दिग्ले वासवसद्भावविभावं वेद्रहस्यपठितानुभावं विश्वप्रर्ज वन्दे वं इति तृतीयं वस्तु। ब्रजामि तमहं इति चाचपुटेर शीर्षकम्। गुर्वक्षरोणां विश्लेषात्तदेवं द्विकलभुत्पद्यते । अत्र चतुर्मात्रगणैः चतुर्विशतिगणै: कला परिसंख्याता । क्रतुनि प्रथमे त्रिकलै स्या दुपेोहनम्। उत्तरं स्यात्मत्युपोहनम्। यदुक्तमुपरिष्टात् कलेिकं