पृष्ठम्:भरतकोशः-२.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विकलेिकं वापि नैव स्यादुपोहनमिति. द्विकले निषेधः। शङ्करमादिभवं परमेशं झारणमध्धगतं विनाशकरम् । फणि पतिपरिचेष्टितमूर्ति नियततुं तमहं प्रणमामि । इति ध्रुवा। वस्तुत्रयानन्तरं सुब्रह्मण प्रणतोऽस्मि परं सुदीर्घनादं इति विवषेन षट्कलं शीर्षकम्। अस्य रागस्तु शुद्धषाडवः द्विर्भावाद्भद्विकलस्यापि विज्ञेयं च चतुष्कलम् लध्वक्षरे सप्तमे तु द्विभावोऽन्ये विधीयते । चतुष्कले भद्रके तु कलाष्टकमुपेोहनम् एका द्वे वा चतस्रो वा एवं स्यात्प्रत्युयेोहनम् ।। यथाक्षरश्च कर्तव्यो मद्रकस्य तु शीर्षके । चतुष्कलं पञ्चपाणिः द्विकले स तु कीर्तित चतुष्कलस्तु कर्तव्यो शीर्षकं पञ्चपाणिकम्।। अवनिवहिमरुदम्बरनीठं सोमसूर्वयजमानशरीरम् । भीमशर्वभवरूपमहान्तं उग्रमीशापशुपालकमन्तम् । इति ध्रुवा। विवधेन प्रथमं वस्तु। एककेन द्वितीयं च । इत्थं वस्तुखयानन्तरं पञ्चपाणिना शीर्षकम् । एवं षट्सुगीतिषु एकद्वि चतुष्कलभेदेषुख्यमेवोपहनादिकमूह्यम्। स्थाने लक्षणसेोच्यते । भरनरनरनगा मधुकरसदृश-भुववृत्तम् (अष्टाक्षरम्) लघुगण इव षट्के यदि भवति मुखे तु । चरणगतिविधौ सा मधुकरसष्ठशाल्या। गनगाः । पमदयणसुगन्धि। प्रमदजनसुगन्थी। मधुकरिका-धुवावृतम् (सप्ताक्षरम्) आदौ यदि गुरुणी अन्त्यं निधनगतम्। ज्ञेया मधुकरिका उष्णिह्यसेिकथिता ॥ जादा कुसुमवदी। जाता कुसुभवर्ती मधुकरी-पिरवाद्यम् कार्या मधुकरी रम्या काहलाकारधारिणी । श्रृङ्गजा दारुजा यद्वाष्टाविशत्यङ्गुलायता। अल पूत्काररन्ध्रः स्वादांढकीबीजसम्मितम्। भरतः | | अधस्तादपरं न्भ्रं मधुरश्रसिद्धये । तदूध्दै दन्तराचिन यद्वा शक्तिविांनर्मिना । कर्तव्या पत्रिका साथ भुत्ररन्ध्रस्य भध्यतः। विधेया शुक्तिकाक्रामयी थद्वा नलेोद्भवा काञ्ची समुच्छ्सञ्जातिमुकुलाकारसारिणी भ्रदीयर्सी झीरपाकान्मधुरध्वनिकारिणी । शुभां मधुकरीमेनां धैशानद्वादयेत्सुधी अस्या महुरी, महुर इत्यपि नामान्तरे भवतः। महुरस्य विषाणे वा दारुजं वा प्रकल्पयेत्। अष्टाविंशतिरङ्गल्यस्तस्य दैध्यै विधीयते मुखरन्ध्र च तस्य स्यादाढकीदीजवाहेि च। अग्रतो द्वधङ्गलं छेिद्रं कर्तव्यै काह्लाकृतेि । " ********* मुखरन्ध्रससूत्रा स्याक्षेप्तव्या यवमात्का चतुरङ्गलदीर्धा तु सुतन्वीं ताम्रनालिका। तस्याः दन्तजा वा विधातव्या मध्यरन्ध्रसमन्विता । देवनालकृत शुत् िकाशपुष्पससाकृतिम् क्षीरपाकान्मृदूभूतां चक्ररन्धे नियोजयेत् शृङ्गे रन्ध्राणि कुर्वीत विहाय चतुरङ्गुलम्। द्वादशाङ्गुलवंशस्य प्रमाणेन विचक्षण स्थङ्गवक्ताद्धोदेशे रभ्रदेशाद्धस्तदा। द्रमन्यत्प्रकर्तव्यमेवं मधुरिका भवेत्। अङ्गळीवंशाभार्गेण छिद्राश्येषु विधारयेत्। धधश्च्छिद्रं पिधातव्यं वासाङ्गष्ठमुखेन तु। नवाक्षरकृते पादे त्रीणि युनैधनानि च । गुरुछि यस्यास्सा नान्ना ज्ञेया भधुकरी यथा। नमः । (उदा) वनसतिशायान्धाक्यम् । त्रः सोमेश्वरः