पृष्ठम्:भरतकोशः-२.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मधुमाधवी-चतुर्दशाक्षरवृत्तम् वसन्ततिलकमेव गोमानसभते मधुमाधवीत्युच्यते। मधुमावतीरागध्यानम् गृहीतमधुपातिकां परसनाथनाथोलेिक जपासुमसमारुणां विमलचारूपीताम्बराम् द्वितीथकरसारितप्रकटशाम्बराडम्बरां स्मरामि मधुपांत्रीं मनसि मे सदा भनिनीम् । मधुरम् अव्याहतै सन्: पुंसां मृदुत्वजनकं ततः। इरत्यन्यपदार्थेभ्यो मधुरं वर्तु कीर्तितम् ।। शीतलीक्रियते तापो येन तन्मधुरं स्मृतम् । मन्द्रे मध्ये च माधुर्याच्छारीरं मधुरं मतम् । ललितैरक्षरैर्युक्त शृङ्गाररसरञ्जितम्। श्राव्यै नादसमोपेतं मधुरं प्रमदाग्यिम् मधुरः-वनिभेद कोकिलखनसंकाशो मधुरो ध्वनिरुच्यते । -गीतालङ्काः (ध्रुवमेदः) गार्गितालेन गीयेत कारुण्ये मधुरो ध्रुवः अङ्गिसिप्तभिर्वणैरानन्दफळदस्सदा। चतुर्दूतो विरामान्तः तालोऽयं गाग्र्यसंज्ञकः॥ (प्रबन्धे) नाद मधुरः स तु विज्ञेयो यास्तारस्थानकेऽपि सन् । श्रोतृचिताह्वादकरो ध्वनिध्वनिविदां वरैः । मधुरप्रियः-देशीतालः प्रलगा मधुरप्रिये ऽ ।ऽ पार्श्वदेव कुम्भः लक्ष्मणः ऋषभस्य प्रथमा श्रुतिः । मण्डलीमते तारर्षभस्यैव । ऋषभे द्वितीया श्रुतिः पाल्कुरिंकि-सीमः ऋषभस्य प्रथमा श्रुतिः । मधुरिपुमोदविद्याधरलीला-सूदप्रबन्धः पदानां दशकं यत्र ताले वर्णयतो भवेत् । धुवः प्रतिपदं ज्ञेयः कविनामाङ्कितात्पदात् । गीत्वालापं यथाशोभं प्रतिाले ततःपरम् । पाटास्तेनाश्ध शृङ्गारो रसो नायक उत्तमः सविद्याधरलीलाख्यः श्रीपतिोतिकारकः । मधुरिपुरलकण्ठिका–सूड़प्रबन्ध रागो धन्नासिका यत्र ताले वर्णयतिः स्मृतः । चम्पूबन्धः प्रयोगोऽन्ते गमकानेकधा स्वरः । तद्भन्ते स्युः स्वरातेनाः पाटाश्शुचिरसाधिताः। प्रबन्धोऽयं मधुरिपोः पुरस्ताद्रन्नकण्ठिका । कुट्टितत्स्थापितो यत्र भ्रमेितः कुट्टितः पुनः स्थाने सा मध्यचक्रेति चारी प्रोक्ता विचक्षणैः । मध्यदेहा-राग मापन्यासा रिपत्यक्ता मध्यदेहेति कीर्तिता । मध्यमदेहा.....पन्यासेन युता सधैः । पञ्चमरिषभविहीना सस्फुरितैर्गभकविन्यासैः॥ पताकाभिधहस्ते तु कुञ्चिता स्यात्कनीयसी नाम्रा मध्यपताकोऽयं विश्वको निरूप्यते । विश्वकदुः शुनकः ' मध्यमः--कावतारचनामागः वैचित्र्यं सौकुमार्य च यत्र सङ्कीर्णतां गते । भ्राजेते सहजाहाथैशोभातिशयशालिनी ।। कुम्भः पः