पृष्ठम्:भरतकोशः-२.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधुयदिगुणप्रामो वृत्तिमाश्रित्य मध्यमाम्। यत्र कामपि पुष्णाति बन्धच्छायातिरिक्तताम् । मध्यमा या अधोलक्ष्म वक्ष्यते शास्त्रसम्मतम् । दण्डस्य दे विज्ञेयै विचत्वारिंशदङ्गळम् ॥ परिधिर्मध्यमायाश्च द्वियोनषडङ्गळ अस्य स्यात्काकु शीर्षमायामे चतुरङ्गळम् । सार्धढ्यङ्गळविस्तारं दण्डः पञ्चाङ्गठः खलु । वीणादण्डस्य सुषिरे क्षिपेद्दण्डै च काकुभम्। तावांश्च परिशेषे सा यावत:परिशेषणे । वीणादृण्डान्तककुभांशेरोमध्यात्परस्थितः । सारिका च यवो माले विंशोनञ्यङ्गुळेो भवेत् । स्याद्यवोनाङ्गळद्वन्द्रो दण्डान्ते सारिीच्छूयः । मेरोरुपान्ते सारीणामुत्सेधस्यात्तदर्थतः। सारीणामन्तरस्याथ परिमाणमिहोच्यते सार्धाङ्गळचतुष्कन्तु तल प्रथमभन्तरम् सथवयङ्गठं ज्ञेयं द्वैतीयकमिहान्तरम् तीयमन्तरं त्र्यंशाभ्यधिकैरङ्गलैस्त्रिभिः। पूर्णत्र्यङ्कळकं तुये पञ्चमं पुनरन्तरम् । सार्धव्यङ्गळकं ज्ञेयं यवैकोनाधिकं पुनः। षटं यवद्वयं न्यूनमठं सप्तमं तथा। योनमङ्गलद्वन्द्वपन्थरं दृशमं भवेत्। सपादाङ्गळमानानि त्रीण्यन्यान्यन्तराणि च ।। स्यादेकाङ्गळमानेन चतुर्दशमिहान्तरम्। सारीणामर्धकं सार्धयवमानामेिहस्मृतम् ॥ अत्रापि ऋयङ्गळं वीणा दण्डस्य परिशिष्यते। लक्ष्मशेषं विजानीयाद्वहतीकिन्नरीगतम्।। शुकतुण्डोऽपविद्धो हि मध्यभस्रनिर्णये

  • ाः

मध्यम नादः सुमुत्थितो नाभेरुरकण्ठसमाहृतः। नाभिं प्रौप्तः पुनर्मध्यस्थानगो मध्यमः स्मृतः । पण्डितमण्डली ४६४ कुम्भः । | मध्यमश्चैकवक्तूः स्याद्वैमवर्णश्चतु:कर भारत दैवतं द्वीपं कुर्श वंशे सुपर्वजम् । गाता चन्द्रो रसशान्तः क्रौञ्चेो वाहनभस्य तु । बृहतीछन्दः, हास्यशृङ्गारौ रसौ, ऋष्यादैौविनियोगः। क्रौञ्चः कणति, देवकुलसंभवः, कुन्दवर्णः, ब्राह्मणजातिः, क्रौञ्चद्वीपजः महोलोकवासी, काश्मीरवासी, सौम्यवासरजः, यजुर्वेदी, माध्य न्दिनी शाखा, शिद्वर्षः, कलाचतुष्टयुवान्, खरूरकर्मणि प्रयुक्तः, पण्डितमण्डली मध्यमो भध्यमस्थानाच्छरीरस्योपजायते । अमिमूलाध गम्भीरः किञ्चित्तारस्वभावतः गान्धारश्चाल्पका न्यासो मध्यमस्तु कला नव ।। कपालं मध्यमाजाते: तदुतं कुम्भभूभुजा । शलिकपालेखादि कला नव । धैवतीषड्जमध्याख्याजातिद्वयसमुद्भवः । मध्यमन्थासवानंशष्षड्जोऽल्पद्विश्रुतिस्वरः । ऋषभो धैवतो वापि स्थादपन्याससंश्रय तदा सञ्चायते रागो नाभ्रामध्यमकैशिकः । षड्जांशो मध्यमन्यासेो धैवतीषड्जमध्योः । मध्यमवैशिो ज्ञेयः स्वल्पद्विश्रुतिकस्वरः ॥ गान्धारस्याधिपत्येन निषाद्त्य गतागतैः। धैवतस्य च दैर्धस्यान्मध्यमग्राम उच्यते । यत्र संवादिनै स्यातां निलै पञ्चमधैवतौ। ऋषभस्य तथा तदू: मध्यमग्राम इष्यते । न लेव्यो मध्यमग्रामे पञ्चमो धैवतः पुनः। यदान्योन्यविपथैस्तश्रुती पञ्चमधैवतौ । तदैनं मध्यमग्रामं प्रवदन्ति मनीषिणः । धिकं प्रामशाब्दे द्रष्टव्यम् । सङ्गीतसरणि न्यः