पृष्ठम्:भरतकोशः-२.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवैकरागमेलाख्यवीणैवं सति ज्ञायते। प्रवाले दीर्घपर्वाणि वेश्यानि द्वादश क्रमात् । एकादश स्वपबोण्यथ पीठे निवेशयेत्। सर्वस्थानेषु सकलस्वराणां सिद्धये यदि । तत्सर्वरागमेलाख्यत्रीणैवं सति जायते न कैशिकीनिषादोऽस्यामस्ति पीठस्थपर्वसु । वादयन्ति हि तत्स्थाने काकलीमेव वैणिकाः । पीठेऽपि केचित्कैशिक्याः पर्व स्वं प्रकुर्वते पीठे द्वादश पर्वाणि तेन जातानि तन्मते । लक्षितैवं मध्यमेलवीणा भेदद्वयान्विता । एतस्यामपि वीणायां स्वराणामेकविंशातेः। शुद्धायामिव मन्द्रादिस्थानाशीति विनिश्चयः ।। प्रथमादिषु तन्त्रीषु तद्वदित्येष निश्चय तन्त्रीराधानुमन्द्राख्यपञ्चमेन समन्विता ।। मध्यमेलाख्यवीणायां तिस्रस्थानविभाजने । वरास्तद्रक्तिलाभाय तां निबभ्रन्ति वैणिकाः ।। षड्जादिकास्वेव तन्त्रिकासु तिसृष्वतः । स्वरान्स्थानविभागेन दर्शयाम्येकविंशतिम्। तत्र तन्न्यां द्वितीयायां मन्द्रषड्जो निवेश्यते । तस्यां ग्राह्यारसरिगमाश्चत्वारो निपध मन्द्रपञ्चभनामा यस्तृतीयायां निवेशितः। तस्यां पधनिनामानो ग्राह्या न सरिगादयः । मन्द्रस्थानस्वरात्सप्त तदेवं संप्रदर्शित मध्यषड्जसमेतायां तथैतन्त्र्यामथ स्वरा सप्त प्राह्यास्सारिगमपधनीति क्रमादमी । मध्यस्थानगता एते सप्तसंदर्शितास्वराः प्रवालस्थान्तिमस्थूलपर्वप्रभृतिषु स्वराः आह्याध्षड्जाद्यस्सप्तपीठस्थहृस्वपर्वसु तारस्थानगता एवं स्वरा सप्त निदर्शिताः । एकविंशतिरित्युक्तास्वरास्थानत्रये स्फुटम्॥ एतषुमन्द्रषड्जस्य ये स्वरास्थुरधस्तना । ऽसुभन्द्राभिधस्थानखरा इति विनिर्णयः येऽतितारस्थषड्जस्य स्वरस्याग्रे व्यवस्थिता तेऽतितारखरा ज्ञेया इति सर्व समञ्जसम् । अत्रापि स्थानगणने रामो बभ्राम तद्यथा । तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन युता यदि द्वितीया भन्द्रषड्जेन तन्त्रिका संयुला यदि । भन्ट्रपञ्चमसंयुक्ता तृतीया तन्किा यदि । तुरीया मन्द्रषड्जेन तन्त्रिका चेत्सर्भान्विता तदा भवेन्मध्यमेलवीणेत्येतदसङ्गतथ् । द्वितीयायां तन्त्रिकायां मन्द्रषड्ज्ञो निवेशितः पुनः कथं तुरीयायां मन्द्रपड्जो निवेश्यते । उधेोचतरनादिन्यश्चक्रुः स्वलु तन्त्रिकाः! द्वितीयतुर्ययोस्तासु द्वयोस्तन्त्रिकयोरपि मन्द्रषडूजामिधस्कन्दरस्य विनिवेशनम् अयुक्तमिति नैतकिं पशुपालोऽपि बुध्यते । तस्मादस्माभिरुतेन् वत्र्मनैव विचक्षणैः। ज्ञातयं भध्यमेलायां तन्त्रीषु बयोजनम् । स्थानत्रयस्वराश्चोक्तवत्र्मनात्वेकविंशति एकविंशति संख्याकश्वरेष्वेतेषु वादकै गायत्रैश्च चतुर्दण्ड्यां ग्राह्यारसप्तदशैव तु तथा हि वादकास्सप्तमध्यस्थानातान्वरान् । तारस्थानगतान् सः षड्जमप्यतिारगम् धनीचमन्द्रस्थानस्थावेवं सप्तदशश्वरान् ।। समादाय चतुर्दण्डीवादानं कुर्वतेऽखिलाः अयं च सारणीमर्गे वैििकैः परिकल्पित मध्यस्थानस्थयोर्धन्योर्मध्येत्वन्यतरस्वरः । गृह्यते सारणीमार्गे चतुर्दष्टडी प्रसिद्धये ।। प्रायशास्तेन सञ्जाताष्घोडशैव स्वराः खलु तथापि मन्द्रस्थानस्थधन्याख्यस्योद्वयोः । गायकास्तु स्वरान्सप्त मन्द्रस्थानसमुद्भवाम् । मध्यस्थानस्क्रान्स्सा तारषड्जै तथाऽपरम् । धनी चैवानुमन्द्रस्थावेवं सप्तदश स्वरान् । समादाय चतुर्दण्डीगानं सर्वेऽपि कुर्वते अत्रापि चानुमन्द्रथधन्याख्यस्वरयोर्द्धयोः । सारणामार्गसंबन्धी खरोऽन्यतर ईरितः । क्वचित्कलामभिप्रेत्य स्वरास्सप्तदशेरिता एतेषाममतो ये युस्वरा ये चाप्यधस्तनाः। क्वाचिीतप्रबन्धादौ दृश्यन्ते ते स्क्राः खलु । तत्पुनस्संप्रदायशैस्तानप्पादैरनादृतम् यद्येवं तु स्वरै