पृष्ठम्:भरतकोशः-२.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्द्वेमारी- मेरुरागः (वनस्पतिमेलजः (अ) स रेि म प नि - स (अव) स नि ध प म ग रि - स मन्नाङ्करी-मेलरागः (रिकाम्भोजीमेलजन्यः) ( आ ) स ग भ नि ध नि प ध नेि स (अव) स ध प म प ग र स मन्मथः-देशीताल द्रतट्टयं गुरुश्चैकस्तालो मन्मथसंज्ञक्रे लौ द्रौ लो गौ च मन्मथः ।। ० ० ० । ऽ ऽ मन्मथलता-मेलरागः (काभवर्धनीमेलजन्यः) ( आ ) स नेि स रि ग म प ध प स (अव) स ध प म ग रि ल नेि स. मदनः मज अलङ्कारविधिशाब्दे द्रष्टव्यम् । मन्द्रतारप्रसन्नः-वर्णालङ्कारः (सञ्चारी) प्रसन्नादृष्टमारंभ: तस्माद्देवावरोहणे । भन्द्रतारप्रसङआख्यमलङ्कारं तथा विदुः सा स नि ध प म ग रेि स जगद्धरः मन्द्रमध्य:-वर्णालङ्कारः (सञ्चारी) पूर्वोदिताः कला यत्र मध्यमन्द्रतया स्थिताः । मन्द्रमध्यभलंकारं तमाहुर्गानपारगाः । गसरि सरग पगम धर्मप निपध । पण्डितमण्डली मन्द्रस्वर नीचैः स्वरेण यद्भानं स मन्द्रस्वर उच्यते । तुलजः मन्द्रा-श्रति पञ्चमस्य तृतीया भुतिः । हनुमन्मतेंऽष्टादशैव श्रुतयः (पञ्चमोऽख त्रिश्रुतिः) मन्द्रषड्ज़ाद्या श्रुतिः । मण्डली मन्द्रधैवततृतीया श्रतिः मण्डल षड्जे तृतीया श्रुतिः। श्रा त्रित्वरैकी कला भन्द्रेणाङ्किता परा पुनः । आदावन्तस्थिनं कृत्वा पूर्ववतु स्वरान्विता । अन्यभन्द्रकला थश् भन्द्रान्तः परिकीर्तित गरिसा मगरीी पमा धपमा निधपा सङ्गीतरत्रमालानाम्नो अन्धस्य कर्तेति सङ्गीतनारायणाद्ध गम्यते । काव्यप्रकाशाकाराद्भिन्न एव स्थान् । सन्दशाहस्ततर्जन्या पर्वाङ्गष्टम्य थेोजयेत् मयूरहस्तो भ्रमति मयूरे विनियोगवान् । कुकुटादिषु भेदेषु हस्तो ज्ञेयो विशारदैः अस्मिन्ननामिकाङ्गषे श्छेि चान्याः प्रसारिताः मयूरहस्तः कथितः करटीकाविचक्षणै (अस्मिन्निति कर्तरीमुखहरते) पुरोमुखः पुरो भागेरियतशिविमुखे करः । ऊध्वाधो भागचलितो लतायां संप्रदर्शयेत् ।। पाश्र्वभागे स्थुितौ तौ चेद्विहङ्गार्थनेिझपणे । मुखस्थले तु चलेितो वमनार्थे नियुज्यते ॥ फालभागे तु चलित अलकापनये तथा । फालमध्ये तु चलितस्तिलकार्थनिरूपणे । नेलरथानेप्यधोभागे चलेितो बाष्पपूरणे । पुरोभागे तु चलितश्शास्रवादे प्रसिद्धके । मयूरहस्तक्षेत्राणि भरतागमकोविदैः वराणामथ सप्तत्या मयूरः परिकीर्तितः। (हस्त घड्जो मयूरपर्यायशब्दैरुच्यते । गौरीमतम्