पृष्ठम्:भरतकोशः-२.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८१ नान्यः मागधिकः प्रकृते मात्रावृत्तम् माणिक्यशेखरः-देशीयाः द्विमात्रिकास्त्रयः रः लः ः विरहाः नलौ गोदौ छदौ दोले गर्स द्वौ यगणः पुनः। तगणश्च कुतश्चेति ता)ले माणिक्यशेखरे ।। मागधी-गीतिः B32 मात्रा त्रिर्निवृत्ता च या गतिः सा मांगधिरिति स्मृता । मातङ्गः--तनः चित्रे मार्गे मागघिरट्टौ कलाः । गान्धारभसे नारदीयतानः चित्रे चैककले ताले विज्ञेया गीतिमागधी। म प ध नि स तस्यैव द्विमधिकप्रयोगाढार्तिके द्विकल एव तालः। द्विगुहः द्विर्निवृत्ता च चित्रे गीतिस्तु मागधिः। -स्वरने चित्रे सम यतिः । हृतो लयः। उपरिपाणिः सागधी। ओधोअचः अष्टसप्ततिसंख्याभिः स्वरैर्मातङ्ग उच्यते । यवः अनागतप्रहः । अमिनृतवञ्चश्रयोगाः । मार्गभेदाद्भीतिर्भिद्यते। अभाषतम् तद्यथा-दक्षिण प्रवृत्ता पृथुळा गीतिः यथा चित्रे प्रयुज्यते सा मातङ्ग -धृतिः मागधीत्युच्यते । तथैव वृत्तिमां च चित्रे यद मागधी तदा। मध्यमस्या तृतीया श्रुतिः । संभावित स्यात्। वर्तिकमार्गे द्विः परिवृत्तक्रमेण योज्यते । एवमुक्तं मातरञ्जनी-मेलरागः ( शुभपन्तुदरालीमेलजन्यः ) भवति । चित्रे च द्विमात्रा का सैब मगधी गीतिः । संभावि (आ) स रि ग म प ध नि स तया गया प्रयुज्यते तदा चतुर्मात्रिकद्युत्सिशब्देनोच्यते । यदा (अव) स नि प ध ग र स तु चित्रे मांगधी गीतिः संभावितशब्दवाच्या द्विगुणिता, अष्ट माला पृथुलाशब्दवाच्या दक्षिणमार्गे भवति । त्रिनिर्निवृत्तिः भातुः-गीते पदानि त्रिरावृत्तिः मागधी । मगधदेशोद्भवस्वान्मागधी। अतोवहरण पदं वागभिधेयं स्यात्रां मातुरभिधीयते । पदे प्रथमकछाः विलम्बितळयेन्, द्वितीया कळा मध्यलयेन, तृतीया कला हुतळयेन गीयते मातृकाप्रबन्धः आदाय गीयते यस्यामेकैकं मातृकाक्षरम्। -चतुष्पदागीतम् इटेनार्थेन संयोज्या मातृका सा प्रकीर्तिता । त्रिलया। त्रियतिश्चैव त्रिप्रकाराक्षरान्विता । अकारादिक्षकारान्तमेकैकं मातृकाक्षरम्। एकविंशतिताला च मागधी संप्रकीर्तिता । क्रमेणादौ पदानान्तु सन्निवेश्य पुनःपुनः । त्रिप्रकार इति मृदङ्गं परिभषा।। | इटेनार्थेन संयोज्य संस्कृते च प्रबध्यते । " अथवा प्राकृतेनैव द्वाभ्यां सित्रेण वा पुनः । श्रेयांतत्रिलयश्च घृप्लुतगुर्वक्षरपदैश्च संबद्ध। तामैकविंशतियुता विज्ञेया मागधी तकैः पदैश्व बिरुदैस्तालैः गीयते श्रुतिसुन्दरैः। मातृदैवं समाख्याता सर्वदेवप्रियंकरी ॥ मकः मतशः भरत: श्रातः ताळानां नियमो नाव न रानियमस्तथा। मध्यमस्य प्रथम श्रुतिः जगदेकः प्रबन्धो मातृकानाम स्वेच्छया परिगीयते ॥ माधवीति पठितं नाट्यरनाकरे । माज्जी-मेलरगः (नटभैरवीमेलजन्यः ) मान-श्रुतिः (आ). स रि ग म प नि ध नि प ध नि स धैश्तस्य प्रथम श्रुतिः स नि ध प म ग म प गा रि स इयं ताञ्शाने ५पादभागैश्चतुर्भिरुन्माला स्यान्मन्द्रकादिषु ' स्या इति । चन्द्रकेति सप्तनीतिपरस्शब्दः। चतुःपाद्भूत एकताल 33