पृष्ठम्:भरतकोशः-२.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ मन्यु मात्सर्यं अभिनिवेशः अत्रज्ञार्चनं वैलक्ष्यं अनुशयः बथा-दैत्रीचन्द्रगुने-चन्द्रगुप्तस्य भृतकोन्मादः मानुषी । कार्थवं क्षोभः आवेगः अमर्षेः उप्रयं प्रणयकलहः इति । मया । कृत्यारावणादिषु कनकमृगादिरचनावमानुषी आया । मानापनयन सामदानभदण्डयोग मानभङ्गोपाया मानपत्तिकरणानि-विप्रियकरणं प्रियाकरणं वारितवामता मायाप्रदीपः . मेलरागः (खरहरप्रियामेलजन्यः ) आमचारः शार्थं प्रसारणं खण्डनं अवज्ञानं अकृतज्ञता सपत्नी ( आ) स म ग म प ध नि स नासग्रहणं गोलरवलनमिति । अत्र ; स ध प म ग र स मानोद्दीपनानि यथा-वयस्यावाक्यं विपक्षसन्निधिः सखी- वैय्यं सपयुपहासः दाक्षिण्योक्तिःअत्यन्तोपेक्षा सौभाग्यदर्शन मायामालवगौलम्-- मेलकर्ता (रागः) द्रष्टव्यषलापः अपराधस्मरणं विपक्षानुकम्पा आद्रपराधता स रि ० ० ग म ० प ध ० ० नि स प्रियानुनयः- इति । मानभङ्गकारणानि-भदत्रासभयानि मृदूषगमः उपवनवि मायारूपिणी--मेललारागः (मेचकल्याणीमेलजन्यः) हारः सुरभिवनवातः कोकिळाडळापः प्रभातं प्रदोषः चन्द्रोदयः ( आ ) स रि ग म प ध नि स प्रवासाळम्बः विविक्तं _इति (अब } स नि प म ग र छ मानानुभवसौख्यानि यथा-पादपतनं प्रसह्यश्लेषः इष्ट- कचग्रहः चुम्वनबळाकारः प्रियप्रणयोक्तिः उपाळम्भसूक्तिः मायाद्रविड!--मेलरगः (धीरशङ्कराभरणमेलजन्यः ) स्नेहपरीक्षाभिभवः सखीश्लाघा बन्धुबहुमानः लाभविशेषः ( आ) स रि ग म प ध नि स शृङ्गारकवृत्तिः इति (अब) स नि प म रि ग म र स मानिनी-प्रकृते मत्रवृत्तम् र ज ग ग मायूरी-मार्जना विरहः गान्धारौ जायते वामे वधमाने तु पुष्करे। दृक्षिणे पुष्करे षड्ज्ञो मध्यमस्तूर्वपुष्करे । अधः यदा संजायते ज्ञेया मायूरी मार्जना तदा । गान्धारस्य द्वितीया श्रुतिः। बेन मानुषः-स्त्ररजातिः व्यशीतिभिः खरैरे..प्रोक्तो मानुष इत्ययम्। पुष्कराचे मार्जना गान्धारो वाभके कार्यः षड्जो दक्षिणपुष्करे । ऊर्वकं पञ्चमश्चैव मायूर्या तु स्वरा मता । भएiः मान्मथम्-करणम् स्थानकं वैष्णवं यत्र त्रिपताक तथा करो। पुरःप्रसारिता वामः करोन्यऽसनिवेशितः। पर्यायेण नतं गात्रमुन्नतै तत्तु मान्मथम् ॥ मारजयन्तः–मेलरागः (सिंहेन्द्रमध्यममेलबन्यः) ( आ ) स रि म प ध नि स (अब) स नि ध प म ग र स साम मारजनी-मेलकर्ता स ० रि ० ग म ० ए ध नि ० ० स विशेषद्वन्दचिन्तमणिग्रन्थकर्ता । अनेन काव्यप्रकाशानभ भाषानुभावादयो रचिताः । आय--सन्ध्यन्तरम् मया चैतबकल्पना-सिंगःमयेन चानघेन सुरान् प्रयुक्त फुपदो माया । मावजमणिः-मेलरागः वीरशङ्कराभरणमेलजन्यः) (आ) स ग रि ग म प स . (अष) स नि ध म ग र छ .