पृष्ठम्:भरतकोशः-२.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ म मार्गदेशिकः-मेल्लरागः (मयमच्यौलमेलजन्यः (आ) स ग म प ध नि स (अव) स हि ध प म ग रे स माष-मूर्छन्। सुमैस्सञ्चरते यस्मान्मृगयते च स्वरैरियम मागी विषादे विज्ञेया मृगेन्नश्चाधिदैवतम् । मध्यमम्मे पञ्चमी मार्गमोहिनी मेलरागः (स्खरहरप्रियभेल्लन्यः ) (अत्र ) स रि ग म ग प ध नि स . (अव) स नि प स रि स न स ( आ ) नि स रि ग म प ध ( अब ) ध प म ग रि स नि मार्गरागः तेष्वनेकविधेष्वेषु प्रामराजाद्यः पुनः रागा अन्तरभाषन्ता मार्गरागाः प्रकीर्तिताः। अतो गन्धर्व लेकेषु प्रयोज्यास्ते व्यवस्थितः । तुलवः अधुना मार्जनास्तिस्रो मृदङ्क सम्प्रचक्ष्महे । मायूरी चर्घमायूरी तथा अमरवीति एतावतु मार्जनास्तिस्रो विज्ञेयाः स्वरसंश्रयाः । पुष्कराचे षड्जादिस्वरोत्पत्तिक्रमः भरतादिभिः प्रयुक्ता वीणजातिः। मार्गसञ्जीविनी-पेल्हारगः (मायामालवगौलमेलमन्य: ( आ ) स रि ग र म प ध नि प ध प स (अव) स नि ध प म ग रि' स मुञ्च मागेहिन्दोलमेलरागः हिन्दील रिपयोगेन सानैहिन्दोलको भवेत् । द्वितीयप्रहरोत्तगेयः । माजमाऽलक्षणम् निश्शर्करा निस्मिकता निस्तृण निस्तुषा तथा ।। न पिच्छिखा न विषदा न क्षण में इस्तथा ॥ मानवता न कृष्णा च नाभ्ला नैव च तितिक्ष । मृत्तिका लेपने शस्ता तथा कार्या तु सार्जना ॥ नदीकूळप्रदेशस्य श्यामा च मधुरा च या। तोयापसरणश्लक्ष्ण तया कार्या तु मार्जना –( नटभैरवीमेछबभ्यः ) (आ) स ग म नि ध नि स ( अव ) स नि ध प म ग र ग। स . भाजनाविधिः एवं तु मार्बल कुवा जातिरागसमाश्रयम् । कुर्यान्निषादं सर्वेषां घराणमतुवादिनम् । मायूरी माईना क्षेया मध्यसम्मसंश्रया । मार्जनात्वर्धमायूरी षङ्जग्रामाश्रया मता। कर्मारी मार्जना स्याद्रामद्वयसमाश्रया । लस मार्गहिन्दोलरागर्ने हिन्दोलो वेतिसंज्ञिकः। अंशे न्यासे प्रक्षे षड्जः तस्य तारे तु मध्यमः । षड्जस्वरो भवेन्मन्त्रै ताडितो रिधवर्जितः। सपयोः कम्पितश्चैव भृङ्गरे विनियुज्यते । शैथिल्याद्वायतत्वञ्च वध्रा कोटनयापि च स्वराणां संभवः कार्यो मार्जनायाः प्रयोक्तृभिः माना तु मृद्वा कथं वासकोध्र्वकयोस्सदा ॥ अ मार्गाः—तलान्नम् एतासां मार्गभेदेन मितिॐया विचक्षणैः । मार्गस्तु ध्रुवकश्चित्रो वार्तिकक्षथ दक्षिणः। चत्वार इति विख्यातास्ते च मां प्रमाणिकः अन्ये मार्गत्रयमेवाहुः मार्जनी_श्रुतिः मध्यमस्य चतुर्थी श्रुतिः मार्जारः-स्वजातिः सप्तत्रिंशत्बरैजना मार्बरः परिकीर्तितः।