पृष्ठम्:भरतकोशः-२.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ दकौशिकला भाषा सालचा धमहान्तयु । सधयोस्सङ्गतिस्तत्र सेिधंयोरपि युज्यते । मध्यमे इति अध्यमलये। अथवा शुद्धमध्यमरागे । पञ्चमे इति । शुद्धपद्मरागे । पूर्ववदिति । कुखुदवत्तीधुबायामुक्ततालबत् । मालवी-रागः यस्याः पादे नित्यविष्टः षष्ठे गणो जकराख्यः। औडवी मालवी या निया रिपवर्जिता । रजनी मूर्छना चान्न झाकलीस्वरमण्डिता । । सर्वैर्वणैर्दा खैरन्यैरुक्तो विभाषिता माळा मेदः एते लोभं संछादंत भीमा णनंति गंभीरा । एते लोकं संछादयन्तः भीमा नदन्ति गंभीराः । संपूर्णजातौ माळव्यां पिको वक्रोऽवरोहणे । पिकः । पञ्चमः। वक्रः गतिविशेषः। मालवगौलमेलजोऽयं य ध्यमोसमपात्राणां माछा युद्धसमुद्यमे ठकरागेण गातव्या चञ्चपुटचतुष्टये । । अलसरथ; नान्यः मालवीगड.-रागः रागजो मालवीगो निन्नबो रिपवर्जितः। अत्र षष्ठो गणो जकारःअन्ये गुरव इति लक्षणम् । गणशब्दो मात्राचतुष्टये वर्तते । जकारतु मध्यगुरुः । मात्र भदनः । चतुष्टय एव । इयं ध्रुवाभरतामिनवादिभिः न निर्दिष्टा । मालगलितम्–मालावृतम् भाखरजातिनादके प्रथमा सन्धिः । आस्लरशम्दै द्रष्टव्यम् । शरतलयोः । चतुर्मात्र एकः पञ्चमात्र एकः द्र। चतुर्मात्रौ पञ्चमात्र एक है। चतुमत्र ल ग। गान्धारस्य द्वितीया श्रुतिः जगदेवः मालाशीर्षकग्-– कृते मात्रावृत्रम् चतुर्थे पादेषु समानसंख्याकाः चतुर्मात्रगणाः। अभिप्रेतार्थसिद्ध“थै कीर्लनले यत्र सूरिमि। एकः पद्ममात्रिकः। शीर्षकं तु एकं गीतम् । प्रयोजनान्यनेकानि सा भवेयमिसंज्ञिता ।। गीतं-ओजेषु चतुर्मानिकगणं तृतीयो गणः। जो वा नौ वा विरक्षकः यथा--तापसवत्सराजे दृष्टा यूयमित्यादि मालश्रीरागध्यानम् रौ गौ ठचतुष्कं गपञ्चकम्। तन्वी रसाळतळा कळगमा सस्मिता प्रति स्खपतिम् । | s s । । S S S S S भृगदुष्करगतकमला मलाश्रीः मालायोलसिता अरGः -ऽवावृतम् ( सप्तदशाक्षरम्) यदि रूखलु पञ्चमभष्टसंमयं दशमपरे चणगतानि गुरुणि माळा भवति सदा । नबजयनळगाः। शस्त्रक्षते प्रयोक्तव्या साङ्गश्लेषीनिर्मिता । मध्यमे पञ्चमे चैव ताळः पूर्ववदेव हि । असणिरवाहपादपङ्कं धरणिधरौ । मालिनी_पञ्चदशाक्षरवृत्तम् नान्दीमुख्येव मालिनी - आकूते भानुवृत्तम् सन चक्षुषात्रिकः अथवा पञ्चमात्रिकाः मिलिता व गः। रमगणौ।