पृष्ठम्:भरतकोशः-२.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ विचार्यत इति विचारोऽर्थः। अदृष्टसियर्थः। सन्देहो अत्र भ्रमः (अव--'लतोः' इति केचिद्भन्थकाराः पठन्ति) अथवा अन्यथा भावो विपर्ययः । संशयोऽपि हि । वस्तुतो विषयतत्वं अन्यथाकारं दर्शयविपर्यय एव । मिश्रशीर्षका--रंतुष्पदगीतम् अभिनवगुप्तः नयोरेव पातैस्तु र तैकान्तरत्वतः। मिश्रकः-वनिभेदः मिश्र शीर्षकयुक्ता तु विज्ञातव्या सशीर्षक । एतद्वनिगुणोन्मिश्रो यन्न सोऽयं तु मिश्रकः पार्श्वदेवः अनयोरिति मिश्रशीर्षके चतुष्पदे गृशेते । मिश्रकध्वनिभेदाः मिश्रा-वृत्ति कथं तयोर्मिश्रणं स्याद्विरुद्धगुणयोगिनोः यत्रारभट्यादि गुणास्समस्ताः मिश्रस्वमश्रित्य मिथः प्रथन्ते । अत्रोच्यते परित्यागात्पारुष्यस्य विरोधिनः । मिश्रति तां वृत्तिमुशन्ति धीराः साधणीसमर्थचतुष्टस्य ।। अविरुद्धस्य माधुर्यथौल्यादेर्मिश्रणं मतम्। एतेन धननिस्सारगुणनाराटबम्बयोः ।। -भङ्गताल विरुद्धगुणताक्षेपसमाधाने निवेदिते एको गुरुर्युद्वयं गद्यं ळः गद्वयम् ।। मिश्रम्य भेदाश्चत्वारो युक्तो नाराटकाबुलै । नांराटबोम्बक बोम्बकहु मिश्रितास्रयः। अधिकं रज़ाकरे प्रकीर्णाध्याये ऋक्तं द्रष्टव्यम्। मिश्रा तु कथ्यते तद्गैः खञ्जनीट मिश्रणात् । खझनछुटकावत्र वृत्तभेदावुदीरितौ ॥ --प्रबन्धः ततस्तु मिश्रकरणे धातुद्वन्द्वं प्रगीयते। स्वैरैः पादैस्सतेन्नैश्च बिरुदैः प्रान्तोभितैः॥ यश्र वा चतुरश्रा वा तदा मिश्रेति कीर्यते । ऽ । ऽ ऽ ।ऽ ऽ मिश्रचन्द्रः-हतः तिर्यग्भावात्समाश्लिष्टार्वार्धचन्द्राढ्यं करौ। मिश्रचन्द्राविति ख्यातौ योज्यौ वर्गिमृगार्थक । त्रिपताकाढ्यौ हस्तौ चान्योन्यमुखमिश्रितौ । स्थापितायमभागे तु सीनाथं संप्रयुज्यते । वर्ः मुकुन्दः--देशीताल ० ० ० ५ ७ मिश्रनः-देशीतलः मीसगण्डः-देशीतालः मिश्रे पुनर्विरामान्तं त्रिस्याहृतचतुष्टयम् । ताले मीसरगण्डाख्ये लयं गलयं युतः ऽ ऽ ऽऽ गोपतिष्यः ततोगुरुभृतो ह्) द) पलगाः युसतः क्रमात् ॥ ० ० ० ० ० ० & ० ० १ & ० sऽ ० ०$1s वेमः । मुकुन्दताले सरलै खचतुष्कं गुरुस्तथा । मिश्रो टुतचतुष्कः स्युर्विरामसाधयः पृथक् । ततः प्रगौ दौ गौ गः । मुकुन्दे लगयोर्मध्ये कथिता चतुष्टयी । २० १ & ० ० ० ० ० ० ० १ ऽs०० ऽ।ऽ स लछागोऽथवा कैश्चिदुक्तोयं ताळवेदिभिः । प्रतिनुर्यविरामान्तं मिश्रख्ये द्वादुताः। सुतौ गुरु हुतद्वन्द्वं गद्यं ळगुरुततः () मुकुराङ्गी-मेलरागः (ल्लीमेलबन्य) ० ० ० ० ० ० ० ० ० ०० ० & ऽ ऽ ऽ०९ ऽऽ। ऽ (आ) स ग म वि ध नि स जगदेक (अब) स नि ध प म ग म रि स ० ० ० ० S ५ ।ऽ ऽ