पृष्ठम्:भरतकोशः-२.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९५ भृकुलः-हस्तः भुक्त-वंशेऽङ्गुलिगतिः यत्राङ्गुष्ठाग्रलग्नाश्च संहताङ्गलयोऽखिलाः झेल रन्त्रेण मुनिभ प्रथतेते ! ऊध्र्वाश्च मुकुलस्स स्यात्पद्मादिमुळाकृतौ ॥ बलिकर्मणि द्देवानां पूजने भोजनादिषु । मुहुर्वेिकस्य प्रकृतिं नीतो दाने वर्णान्विते । वंशस्याङ्गलिमुझेषु रन्धेषु सकलेष्वपि । मुखचुवे तु कान्तानां संन्निधौ विटचुम्बने । मुक्ता गतिस्समाख्याता मुक्तशब्दविधायिनी । कुचकक्षादिदेशस्यः स्यादाच्छुरितके करः ।। यदाहुलीपञ्चकेन सशर्डी नखलेखनम् । यदा रन्भाष्टकं नैवाङ्गुलीभिः पिहितं भवेत् । कुचादौ कामसूत्रज्ञः तदाच्छुरितकं विदुः । थाले । तदा मुक्का मुक्तशब्दप्रदिष्टा वंशपूणान् । कूप: भृकुल-हस्तः अन्तर्वक्रतरं पाणिद्वन्द्वं तु मुकुलाकृतिः।। लिङ्गुष्ठद्वयं प्रोक्सृजु तन्मुकुटे भवेत् । मुक्ताजी-मेलग( चक्रवाकमेलबन्यः ) ( 1 ) स रि ग प म प ध नि स (अब) स ध नि प म ग र ल सुकुला –दृष्टिः मुक्तजालिका-शिरोभूषणम् चललिटपक्ष्मान्ता मुकुटधर्वपुटाञ्चिता। छळछाटान्ते तोरणजालिकादिरूपेण प्रसिद्धं भूषणम् । सुखमीलिततारा च सुकुळा गन्धसम्मदे | सोमेरः | चुक्ताताटङ्कम्=णे भूषणम् कुदाश्लिष्टपक्ष्मामा किञ्चिन्मीलिततारका । केवलैर्मोळिकैरेच वलयैर्मुनिवेशितैः। बिलम्बोध्र्वपुटा दृष्टिर्मुकुलेति प्रकीर्यते । मुक्ताटङ्कसंज्ञे तत्कर्णभूषणमुत्तमम् । दृधगन्धस्पर्शयोः स्यादियमानन्दनिद्रयोः । मुक्तावली-प्रबन्धः अनुप्राससमोपेतैः पदैतालेन संयुता । देकारपदैर्भक्ष्या या मुक्तावली तु स्म । सुकुलार्थहस्तः अन्नष्ठाद्यास्त्रयोऽङ्गल्यः श्लिष्टाश्वन्याः प्रसारिताः। मुञ्चार्थकरस्सोऽयं पूर्वशास्त्रविनिश्चितः । ऊर्वशगे चोध्र्वमुखस्तारकामल्लिकादिषु। ओष्ठस्थले तु यो इतः चुम्बनार्थं नियुज्यते ।। चुम्बनस्थानदशके तत्तत्स्थानस्थितो यदि । दशस्थानचुम्बनाचे दर्शयन्ति बुधीतमः मिलायकू कुलै-ओष्टौ निष्क्रान्तौ मिलितावोध्छु मुकुलौ परिकीर्तिता । कृते चुम्बने खूपे विनियोगस्तयोर्मतः। -मेलरागः (हेमंतीमेलजन्यः ) { आ ) स रेि ग रि में प ध नि स (अव) स नि ध नि प ध म प म रि ग रि स . सुभृगुंतवली या न्दसा वर्जितेः पदैः मोक्षक शुक्तजानु-स्थानकम् उत्कटस्थानकस्यैव जान्वेकं भूमिसंश्रितम् । यदि तन्मुकजातु स्याद्भासैनीनां प्रसादने । सान्स्वने सजनानां च देवतापूजने तथा । मुखम्-सन्धिः थल भीजसमुत्पतिः नानार्थरससंभवा । कथाशरीरानुगता तन्मुखं परिकीर्वितम् ।