पृष्ठम्:भरतकोशः-२.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९६ गीताङ्ग ध्रुव तु मुखचपला नृरतश्रसखेदज । गीतवृत्तप्ररंभकं मुखमुच्यते । चञ्चपुदयितमष्टगणं यथा - चचपुटद्वयं चैव भवेच्चपुटोऽपि च । वेदान्तपुरणयोगिपते सुरसिद्धयक्षप्रमुखैः प्रणतम् । भुखचम्या-दंशलालः तलः | गुरुश्वथ प्लुतश्चेति मुख चम्पेति कथ्यते । नदौ लधुर्मुखे ताले । सा मात्र तालप्रस्तारः 5 मात्राः तालप्रस्तारः मुखगलिता - मानवृत्तम् भुखताल-देशीतलः खण्डोद् अन्त्ययमकनियमः । लगं लगौ द्तद्वन्द्वं लग च मुञ्चतालके । इयं चतुर्विधा। पञ्चगणा, सप्तगण, नवणा, एकाद्श- 10 मात्राः तलप्रस्तारः मणं चेति मिरझङ्कः मुखरसः--देशीलास्याङ्गम् मुखगह्वरहृतः तत्तन्नृत्तोचिताभीष्टनैपध्यरचना भुवः। अङ्गुष्ठंधुसंयुक्ते तर्जनी नर्जनीं यदि । प्रसन्नमुखरागस्य कान्तिर्मुखरसस्मृतः तिर्यग्बध्वा स्व’ इम्त मुखगह्वरनामकः । ओष्ठस्थले त्वरं हस्तः ओष्ठभावनिरूपणे । मुगः ( मिलयकः ।। एवमेव विशेपनैः यथाभावं यथारसम् । मुखशुम्भनीकला मुखरागों नियुक्तोऽऔौ रसभावप्रकाशकः । अमिं ललाटे द्धती मुखाते कृतोऽप्यभिनयस्तावत् शाखाङ्गोपाङ्गसंयुतः ।। नानाविधा या गुलिकाः समुक्ताः । न भाति यायन्नालेढि मुखरागं यथारसम् । गृध्नाति सूत्रेण समुत्पाणिः आङ्गिकाभिनयोऽस्पोऽपि मुखरागेण संयुतः । यत्राङ्गतोक्ता मुखशुम्भनीयम् शोभां द्विगुणतां धत्ते शशापैनेव शर्वरी । रसभावसमाकीर्णकुटिं9षदनान्वितम् । इखचपला-मुघट्टनम् ( एकादशाक्षरम् ) प्रतिक्षणं यथानेत्रमन्यदन्यत्प्रवर्तते । यदि खलु षष्ठं गुरुयुगलं निधनगतं चाध्यथ शुरुकम् तथोचितं प्रकुर्वीत मुखरागे प्रयोगवित्। भवति हि सैवं चरणबद्ध मुखचपळा त्रिषु मिरचिता ॥ । यथारसं यथाभात्रमिति तृयविदां मतम् ॥, घृताष्टक्कर मध्ये तु ल्युह्य इहासतः।। मुखचपलायामन्ते गुरुयुग्मस्य भङ्गतः । रसात्मिको मनोवृतिं प्रकटीकुरुते यतः । शृङ्गारे संप्रयोॐयैष मध्यमोत्तमपालजा । अतोऽसौ मुचरागस्यात्सोऽष्टधा परिकीर्तितः। मलवॉशिकरागे भुवा लयविशारदैः । भाविकः प्रसन्नश्च रक्तदश्यामो विकतरः। अरुणो मलिनः पाण्डुरित्येषां लक्ष्म कथ्यते । युग्मस्येति । चबर्टय भर्तताळवादुतुष्टकादिताळलक्ष गदितमिति भावः। कुसुमसुवंधीमिदुपवणे। येनाभिव्यज्यते चित्तवृत्तिर्धीरो रसात्मिका । पादे पञ्चभमन्त्ये च दीर्घ द्वादृशमेव च। रसाभिव्यक्तिहेतुस्वान्मुखरागस्स उच्यते यदातिधूय स या चपळा भुवसंहिता । पविचलिदे मदसुरभिमुही सुरवर्युवदी। सूचने च मनोवृतेर्मुखरागस्य मुख्थता । अविचलिता मदसुरभिमुखी सुरवर्युर्वातिः । शैfरामिमुखे यस्यार्थस्तस्मादिहाधरः । अतः