पृष्ठम्:भरतकोशः-२.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ चित्रादिमार्गेषु सा समायतिः । प्रारम्भेऽधिकः। क्रमेण क्रु श्रेत्सा स्त्रोतोवहा । प्रारम्भे कृशः क्रमेण पुष्टश्चेरस गोपुच्छ । भक्षक्रिया-मेलरागः { हेमवतीमेलजन्यः ) चतुरसभाविलासकार आह { आ) स रि म प नि स. (अब) स नि ध प म ग र स स्रोतोवहा च गोपुच्छया समा च यत्रमध्यग । वेदिमध्या च विषमा षड्धाि यतिरुच्यते ।। इति । यवमध्याया मृदङ्गयतिरिति नामान्तरम् । वेदिमध्यायाः पिपीलिकाथतिरिति । अल्पाङ्गयोर्मध्ये अधिकाङ्गस्य वर्तनं यय दीपोत्सव यक्षरात्रिः ओजः मध्या। अधिकाङ्गयोर्मध्येऽल्पाङ्गथितिर्वेदिमध्या। इत्थमनिर्धार्या यक्षशील-~ी विषम विभागोयमसमञ्जसःअन्यैरपि खङ्गतिःनागयति, स्प्रमाङ्गी च स्थिरशय्यांसनप्रिया। शक्तिच्छत्रयतिःपरशुपतिः इत्यादयः कल्पिताः । ते करु मेधाविनी विभक्ती मधगन्धासिकप्रिया ।। नागौरवात् सूक्ष्मदृग्भिर्भिरासः क्रियते। चिरषु हर्ष च कुतइत्वादुपैति या। आदीर्घशायिनी चैव शैया यक्षान्वथाङ्गना । देशीतलः यतिताले हुतं ययुः । भरतः लक्ष्मण यजनी-धृतिः काभ्यांचिकूटवर्णाभ्यां रचितोऽत्यन्तकोमलः । अध्यमस्य प्रथम श्रुतिः । एकरूपाक्षरस्ललच्छन्दोभिव्यञ्जनोज्ज्वलः । यज्ञसेनः--देशीगल यो वाद्यते वाद्यखण्डो विरामैर्बहुभिर्मुहुः। यहसेन यजनगो । यतिर्जका च सा तब्जैर्वाद्य मण्ठादिसाळगे । ऽ ऽ ऽ ।।। ऽ आदौ वधप्रबन्धस्य कस्याप्यङ्गतया यदा । थतिः-तारप्रायः तद्विदो वाद्यन्येतां बन्युदषणं तदा। लयप्रवृत्तिनियमा यतिरित्यभिधीयते । पाटनां रचनां केचिदत्र नेच्छन्ति सूरयः ॥ सम खोचहा चान्या गोपुच्छा त्रिविधा च या । अधुतरुपः तालच्छन्दमबन्धो यो बिरामो वा निरन्तरः। ओतोश् च गोयुच्छ| सभा च यवमध्यगा । बहिर्निगद्यते सा तु प्रबन्धे वाद्यकर्तृभिः । वेदिमध्या च विषया षड्धाि यतिरुप्यते । चतुरसभाविलसः ताळच्छन्दोऽभिरामे यो विरामः श्रुतिसौख्यदः आयाति, नागयतिः, छत्रपति, पशुपतिः, इत्यादयः कल्प बाधते पाटरहितः सा यतिः परिकीर्तिता । । नाम्नाध्याः । स्पचतिक्षयसैव साध्विति नाफ़रकार आह । यो वाखण्डः केनापि पाटाक्षरयुगेन च । ञ्यप्रवृत्तिनियमा थसिरित्युच्यते बुधैः । रचितोऽत्यन्तरुचिरस्ताच्छन्दस्समन्वितः । समा स्तोवह चान्या गोपुच्छा त्रिविधा च सा । एकरूपाक्षमिंतेविंगमैर्बहुभिर्मुदुः अयमर्थः। चित्रभागे क्रियानन्तंरविश्रान्तिः द्तलयः। वार्तिके वाधते स यतिः प्रोका सैव अत्रेति कथ्यते । क्रियाविरतिः मध्यलयः। दुक्षिणे तथैव विलम्बितः। लयानां प्रवर्तयित्री थपतिः । त्रैविधमादिसंध्यावसानेषु शत्वमुष्टिरूपेण श्रीकण्ठेनं पांटाक्षरंस्थाने 'कूटवणेंहैयरूपैरचितोऽथ मनोहरः संभवति । अदिमध्यावसानेषु ळ्यो यंत्समानेन प्रवर्तयति । इत्युक्तम् ।