पृष्ठम्:भरतकोशः-२.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ चेष्वयाच्युतभूपालरघुनाथनृपाङ्किते। अस्मतांतकृते ग्रन्थे भक्तभन् श्लोकान् लिखामि तान् । पूर्वोक्तवीणाद् य एव मध्यमेछाख्यवीणा खलु या च तस्याम्। तन्त्रीसमेतश्रुति पञ्चमां च तथैव मन्द्रस्थितपञ्चमां च । रङ्गद्वारम्-पूर्वङ्गाङ्गम् यस्मादभिनयस्वत्र प्रथमं हृवतार्यते । रङ्गद्वारमतो शेयं वागङ्गाभिनयात्मकम् । भरतः तथाऽऽञ्चतन्त्रीमपि पञ्चमेनानुमन्द्रपूर्वेण विराजमानाम्। रङ्गनाथः विधाय तिस्त्रेऽपि समाननादास्तन्त्रीसहघस्तनमध्यमेन सङ्गीतसारदुग्धाब्धिकारः । महीसुरनगरनिटस्थ श्रीरङ्ग आद्ये स्वरं पञ्चममे च कृत्वा वाखेत वीणा यदि वैणिकेन । ऋणवास्तव्यः । शतद्वयवर्षपूर्वः स्यात् । एषाच्युतश्रीरघुनाथभूपभेलाख्यवीणा कथिता तृतीया । रङ्गन्ती--रागाः आद्ये स्खरं पद्ममित्यस्यार्थः कथ्यते मया । । रङ्गन्ती ककुभोद्भूता सस्फुटैगंसकैर्युता।। मध्यमेलाख्यवैणस्थ मध्यषड्जाभिर्ध स्वरम् । बँचताद्य भवेदस्यां मध्यमसारमन्द्रगः । आी केबलसारिण्या जातं कृत्वाऽथ पङ्गमम् ।। बाद येत तदा मध्यमेल्बीणस्थमध्यमः । अनन्तरं तु रङ्गन्ती ककुभांशसमुद्भवा। रघुनाथेन्द्रवीणायां षङ्जस्संपद्यते ततः पूर्ण चांशग्रहन्यासधैवता मन्द्रमध्यमा। गान्धारतारभाषा च सेथे निगदिता बुधैः। तथापि वादनं कुर्वणायां वैणिका इति । यत्सर्वरागमैलैक रागमेलेति चेरितम् । विध्यं सध्यमेछायामस्यामपि तदूयताम्। रङ्गप्रकाशः-देशीतालः तद्देवं रघुनाथेन्द्रमेछवीण निरूपिता । रङ्गप्रकाशताले तु भगणो ब्धुपावपि । रघुप्रिया–मेलकर्ता (गः स रि ग ० ०० म प ० ० ध नि स रङ्गप्रदीपः--देशीतालः रङ्गप्रदीपताकं द्वौ गुरू लघुगुरुप्लुताः। ऽ ऽ । ऽ ऽ रखुलील–मेलगः (बुनिया मेलबान्य) ( आ ) स स रि प म ग म प म र म प नि स (अव) स नि ध नि प म ग म र म ग रे स रङ्गभूषा–देशीतारः रङ्गभूषा गुरूले पुः । SSIS रङ्गमण्8-ताल: गुरुः कूपद्वयं गओ दौ शरो रेङ्गमण्ठके। –देशीतालः अद्वैतालु गुर्वन्ता रफ़्ताः प्रतिष्ठिताः। S २ ० S० १ ० ० ० ० 'S श्रीकः रङ्गमष्ठकः--देशीतालः गुरुः कूपद्वयं ग दौ शरो रङ्गमण्ठके। रफ़तालं गुर्जेयः परं व्रतचतुष्टयात्। ० ४ ५ ६ ७ S ० ० ४ ० ० दामोदरः रङ्गकौस्तुभः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि म ग म प ध प स (अब) स नि ध प म ग रे स रङ्गमनोहरी_मेलरागः ( सरसीमेलजन्यः ) (अ) स ग म प ध नि स (अब ) स नि ध प म गरि ग स.