पृष्ठम्:भरतकोशः-२.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ तमाल-देशीतलः सर्वेन्द्रियार्थगहुँच जुगुप्सेत्यभिधीयते । जुगुप्सते जुगोस्थेत जुगुप्सापचतीति वा रजमळाडूये ताले दी दण्पाः क्रमात्। विभेति भाययत्यन्यानित्यादि भयनिर्वहः । १। ७ ७ ९ S लक्ष्मणः शारदातनयः रक्षमाला--प्रकृते मत्रावृतम् रथचक्रा–देशीचारी एकश्चतुर्मानः तैौ पञ्चमात्रिक चतुगाल एकः खः निरः स्थाने तु चतुरस्राख्ये स्थित्वा लिौ परस्परम् । पुरतः पृष्ठतो वापि चरणौ चेत्प्रसर्पतः। राकर्षिणी-मेलरोगः (स्वरहरप्रियामेलजन्यः) यत्रैषा रथचक्रख्या चारी तु परिकीर्तिता । ( आ) स रे ग म प म ध नि सं . (अब) स ध प ग रि स . रथनेमिसम-चालकः रवी--मेलकर्ता (रागः) आदिमध्यावसानेषु स्वस्तिकाकारधारिणी मेण युगपद्यद्वा लुठन्तौ रथचक्रवत् । स रि ग ० ० म ९ प ध % नि ९ स : मम = ऐ तमाचष्ट रथनेगिसमाह्वयम् ।। यत्र रत्नाभरणम्-मेघ्यागः (चक्रवाकमेळ्जन्यः) (आ) स रि म प ध नि स . रथाङ्गः-घृतबन्धः (अब) स विग प ध प म र म ग स . मध्ये चतस्रो नर्तक्यः परितोऽप्यौ क्रमेण च। मया चरन्ति सण्डलावृत्या चारुशिञ्जानभूषणाः । रत्नावली-मेल्यागः कुर्वन्ति अमरीमेव चतस्रः कोणगाः स्त्र्यिः। रनवल्य रिनी नस्तः तीव्रतीव्रसंभौ भौ। पक्तिसष्यद्वयेनान्तश्चतुष्कच युगस्य च ।। गान्धारमूर्छना यत्र तत्रोक्तो ग्यासपञ्चमः । अभितः क्रियते यत्र भुवां विनिमयो मिथः। द्वितीयमहोत्तरीया। सोऽयं रथाङ्गधन्धः स्याद्धेमभूपॉलभाषितः ।। रंथक्रान्तः-तानः ५-लोष-षाडवः ध म ग र स नि . थोत्तर धृवावृत्तम् प्रथमं च तृतीयं च सप्तमं नवमन्तिके। गुरूणि त्रैष्टुभे यत्र नकुंठं तद्रथोत्तरम् ।। सारदो भकछोपकूजिता रत्यादिथायिनिर्वचन रम्यते रभते वेति रति रमयतीति वा । इस्यते हासयति वा हासस्यद्वसतीति वा । जत्तन्द्रतामभिभवत्यत उत्साह उच्यते । उत्साद्यते चोत्सहते उत्साहयति वा भवेत् । विविध स्यस्मथो हर्ष इति विस्मयतेऽथवा। विस्मयते स्वयं कांश्चिन् विस्मापयति वा भवेत्। अक्रौर्यं तेन सर्वत्र धक्ष्यतीत्यस्य निर्वहः । द्धति क्रोधयत्येव क्रोध इत्यभिधीयते । रथोद्धत-एकादशाक्षरछन्दः आवं तृतीयमन्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता । (-) किं त्वया सुभटदूरवर्जितम्। मनः रथ्या-देशीताल रपाताले लघुः प्रोक्तो विरामः प्रकीर्तितः। शुझ लेशः शेषणमैच शोच्यते रोचतीति वा। शोचयत्यपरानेवं शोकशब्दस्य निर्वहः ॥